________________
प्रवचनसारोद्धारे सीके
द्वितीयः खण्ड:
॥५०८॥
द्विविधमेकविधेनेति षष्ठो भङ्गः । अत्राप्युत्तरभेदा नव । तथाहि-न करोति न कारयति मनमा १, .
२३६ द्वारे यद्वा वचसा २ यद्वा कायेन ३, अथवा न करोति नानुजानीते मनसा ४, यद्वा वचसा ५, यद्वा कायेन
श्रावक६, अथवा न कारयति नानुजानीते मनसा ७, यद्वा वचसा ८, यद्वा कायेन ९ ।
व्रतमता एकविधं त्रिविधेनेति सप्तमो भङ्गः । अत्र चोत्तरभङ्गास्त्रयः, तथाहि-न करोति मनसा बचमा कायेन
गाथा१, यद्वा न कारयति त्रिभिरपि करणः २, यद्वा नानुजानीते त्रिभिरपि करणः ३ ।
१३२२एकविधं द्विविधेनेत्यष्टमो भङ्गः । अत्र चोत्तरविकल्पा नव, तथाहि-न करोति मनसा वचसा १,
१३४९ यद्वा मनसा कायेन २, यद्वा वचसा कायेन ३, अथवा न कास्यति मनसा वचसा ४, यद्वा मनसा
प्र. आ. कायेन ५. यद्वा वचसा कायेन 43; अथवा नानुजानीते मनसा वचसा ७, यद्वा मनसा कायेन ८, यद्वा वचसा कायेन ९॥
एकविधं एकविधेनेति नवमो मूलभङ्गः । अत्राप्युत्तर विकल्पा नव । तथाहि-न करोति मनसा १, यद्वा बचमा २, यद्वा कायेन ३; अथवा न कारयति मनमा ४, यद्वा वचसा ५, यद्वा कायेन ६, नानुजानीते मनमा ७, यद्वा वचमा ८, यद्वा कायेनेति ९ ।
तदेवं मूलभङ्गा नव उत्तरभङ्गास्तु मीलिताः सर्वमङ्खथया एकोनपश्चाशत् । उक्तं च"तिविहंतिविहेण पढमो तिविह दुविहेण बीयओ होइ । तिविहं एगविहेणं दुविहं तिविहेण ति चउत्थो ॥शा ५०८॥ दुविहदुविहेण पंचम दुविहेक्कविहेण छ?ओ होइ । एकविहं तिविहेणं दुविहेण य सत्तमट्टमओ ॥२॥