SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ प्रवचन. सारोद्धारे २३६६ श्रावक व्रतमा गाथा सटीके द्वितीयः खण्ड: उत्तगुणविषयश्च । तत्र मूलभूता गुणाः मूलगुणा:-पञ्चाणुव्रतानि, उत्तरभूता गुणा उत्तरगुणाः-त्रीणि अणुव्रतानि चत्वारि च शिक्षाव्रतानि । इह च संपूर्णासंपूर्णोत्तरगुणभेदमनात्य सामान्येनैक एव भेदो विवक्षितः । 'अविरयओ अहमो होइ' ति अविरत:-अविरतसम्यग्दृष्टिरष्टमो भेदः, तदेवमुक्ताः अष्टविधाः श्रावकाः । अथ द्वात्रिंशद्विधानाह-'वयमेगेगं' इत्यादि, एकैकं स्थूलप्राणातिपातविरमणादिकं व्रतं षड्मिविधाभिः-मेदैगुणित-ताडितं द्विविधत्रिविधादिकया पूर्वोक्तया षड्भग्या गुणितमित्यर्थः । प्रतिपनोत्तरगुणाविरतसम्यग्दृष्टिलक्षणभेदद्विकमिलितं द्वात्रिंशद्भवन्ति । तथाहि-स्थूलप्राणातिपातविरतिं षड्भङ्गीमध्यात्कश्विदायेन भङ्गेन गृह्णाति, कश्चिद् द्वितीयेन, कश्चित् कृतीयेन, कश्चिच्चतुर्थेन, कवित्पश्चमेन, कश्चित् षष्ठनात प्राणातिपातविरतेः षड् मङ्गाः । एवं मृपावादादत्तादानमैथुनपरिग्रहेष्वपि प्रत्येकं षड् भङ्गा वाच्याः, मिलिताच त्रिंशत् । __ आवश्यके पुनरेवं त्रिंशद्भङ्गाः-यथा कश्चित्पश्चाप्यणुव्रतानि समुदितान्येव गृह्णाति । तत्र च द्विविधत्रिविधादयः षड्भेदाः। अन्यो व्रतचतुष्टयं गृह्णाति तत्रापि पट् । अपरो व्रतत्रयं तत्रापि षट् । अन्यो व्रतद्वयं तत्रापि षट् । अन्यस्त्वेकमेवाणुव्रतं गृह्णाति तत्रापि पडेव भङ्गाः । एवमेते पश्च षट्कास्त्रिंशद्भवन्ति । उत्तरगुणाविरतसहितास्तु द्वात्रिंशत् ॥२३॥ एवं तावदावश्यकनियुक्त्यभिप्रायेण कृता भङ्गप्ररूपणा, सांप्रतं पश्चत्रिंशदुत्तरसप्तशतसङ्ख्थान् श्रावकमेदान् प्रतिपिपादयिषुभंगवत्यभिप्रायेण नत्रभङ्गीमाह-'तिनी'त्यादि, योगेषु-करणकारणानुमति प्र. आ ३९१ ॥५०
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy