________________
प्रवचन- सारोदारे सटीके
द्वितीयः सा:
॥५०५
यद्वा वाचा २, यद्वा कायेन ३, अथवा एकाविधं कारणं एकविधेन मनमा ४, यद्वा वाचा ५, यद्वा कायेनेति ६। तदेवं मूलभङ्गाः पट ! पणामपि च मूलभङ्गानामुत्तम्भङ्गाः सर्वमलयय कविंशनिः । तथा च 'वक्ष्यति- | २३६ द्वारे "दुविहतिविहा य छच्चिय तेमि भेया कमेणिमे होंति ! पढमेकको दोन्नि तिया दुगेग दो 'छन्च इगवीसं ॥३॥"
[श्रावकवतभङ्गप्रकरणे गा.९ प्र.सा. १३२९] एपाऽपि प्रक्रमादिहव व्याख्यायते-अनन्तगेक्ता एवं द्विविधत्रिविधादयः पड्भङ्गाः स्थाप्यन्ते । तेषा
गाथा पण्णा भङ्गानां क्रमेणते वक्ष्यमाणा भेदा-उत्तरविकल्पा भवन्ति । तथाहि-प्रथममेकः स्थाप्यते, तदनन्तरं क्रमेण द्वो त्रिको, तत एको द्विकः, तदनु क्रमेण द्वौ पट्को । इयमत्र भावना-प्रागुक्तायाः
१३४४ षड्भङ्ग्याः प्रथमे भङ्गे एक एव भेदः, द्वितीयमगे उत्तरभेदात्रयः, तृतीयेऽपि श्रयः, चतुर्थे द्वौ, पञ्चमे पट्, पष्ठेऽपि मूलभङ्गे उत्तरभङ्गाः षडिन्येवं षड्भङ्ग्यामुत्तरमङ्गका मिलिता एकविंशतिरितिः । प्र. आ. स्थापनाचेयम् | २| २| २| १|| १ | योगाः इति करण कारणमनोवाकार्यरुत्तरभेदाः ।।३९,
| उत्तरगुण सत्तमओ' ति प्रतिपन्नोत्तरगुणः | ३ २ १ ३ २] १ करणान सप्तमो भेदः ।
| १| ३| ३ | २| ६] ६ भङ्गाः श्रावकाणां हि द्विधा नियमो-मूलगुणविषय १अब १३२६ तम गाथायाम् ।। २ छक-इति श्रावकवतमङ्ग प्रकरणे पाठः॥
॥५०॥ ३ एकविंशतिरपि-सि. ॥ ४ स्थापना चेयं-करण स्तरमा उत्तरगुणसत्त सि. वि. ॥
कारण मनोवाकाय ।