________________
चनरोद्धारे
"दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥१॥ एगविहं दुविहेणं एक्फेक्कविहेण छट्टओ होइ । उत्तरगुण सत्तमओ अविस्यओ अट्ठमो होइ ।।२॥"
[आव. नि. गा. १५५८.९] ___ अनयोश्च 'सोपयोगत्वादत्रैव व्याख्या क्रियते-इह व्रतं प्रतिपित्सुः कोऽपि किश्चित्प्रतिपद्यते । श्रावकवतप्रतिपत्तेहुभङ्गत्वात् । तत्र 'द्विविध-कृतकारितभेदम् , त्रिविधेन-मनसा वचसा कायेनेति प्रथमो भङ्गः । एवं च भावना-स्थूलहिंसादिकं न करोत्यात्मना, न कारयत्यन्येन मनसा वचसा कायेन चेति; अस्य चानुमतिरप्रतिषिद्धा । 'अपत्यादिपरिग्रहसद्भावात्तै हिसादिकरणे च तस्यानुमतिप्राप्तेः, अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रचमित्तयोरभेदापत्तेः । यत्पुनाख्याप्रज्ञप्त्यादौ त्रिविधं त्रिविधेने. त्यपि प्रत्याख्यानमुक्तमगारिणस्तद्विशेषविषयं विज्ञेयम् । तथाहि-यः किल प्रविजिपुरेव पुत्रादिसंततिपालनाय विलम्बमानः प्रतिमाः प्रतिपद्यते, यो वा विशेष स्वयम्भूरमणादिगतं' मत्स्य-मांसदन्तिदन्त-चित्रक-चर्मादिकं स्थूलहिंसादि वा कचिदवस्थाविशेषे प्रत्याख्याति, म एव त्रिविधं त्रिविधेनेति करोति इत्यल्पविषयत्वादत्र न 'विवक्षितमिति ।
२३३द्वारे श्रावकव्रतमङ्गः गाथा १३२२०
तीयः
प्र. आ.
१ सोपयोगित्वावध व्यास्यायते-सि-वि ॥ २ तुला योगशास्त्रवृत्तिः [२।१८, ५. १९२], धर्मसत्यत्तिः भा-१५.५५ तः ॥३भाप० मु. ॥ ४०त-इति श्रावक. ब्र. अवघरौ योगशास्त्रवृत्ती धर्मसमहत्तौ च॥ । ५०षेण-मु. वि.सि.पा. प्रत, भवचरिधर्मसं वृत्योरपिधे-इति ॥ ६ विवक्षितमपि-सि.पि. ॥
॥५०शा