SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके श्रावकव्रतमङ्गः गाथा १३२२ द्वित्तीयः खण्ड : ॥५०२॥ १३४९ सत्तसरी सयाई छहत्तराई' तु 'पंचगे हुति । उत्तरगुण अविरयमेलियाण जाणाहि सम्वरगं ॥४८॥ सोलस चेव सहस्सा अट्ठ सया घेवहुति अहहिया । एसो पयपिंडत्यो दसणमाई उ पडिमाओ ॥४९॥ श्रावकत्रतभङ्गप्रकरणे २-१४, १६.२८, ३०] 'व्रत-नियमविशेषस्तद्विद्यते येषां ते वतिनः श्रावका इत्यर्थः । ते द्विधा-वक्ष्यमाणयुक्त्या द्विप्रकाराः, अथवा अष्टविधाः, अथवा द्वात्रिंशद्भदाः, अथवा सप्त शतानि पश्चत्रिंशदधिकानि, अथवा षोडश सहसा अष्टौ शतान्यष्टोत्तराणि वतिनो भवन्ति । अत्र च बतिन इत्युक्ते सामान्येन श्रावका गृहन्ते न तु देशविरता एव; अविरतसम्यग्दृष्टीनामपि सम्यक्त्वप्रतिपत्तिलक्षणस्य नियमस्य सद्भावात् ॥२२॥ अर्थतानेव भेदान प्रत्येकं व्याचिख्यासुराचं भेदत्रयमाह-'दुविहे' त्यादि, द्विविधाः श्रावकाःविरता अविरताश्च । तत्र विस्ता:-प्रतिपनदेशविरतयः, अविरता:-अभ्युपेतक्षायिक-[कादि] पम्यक्त्वाः सत्यकि-श्रेणिक-कृष्णादय इव । 'दुविहं तिविहाइणहा होति' ति द्विविधा-कृतकारितरूपः, 'त्रिविधो-मनोवाक्काय मेदेन यत्र स द्विविधत्रिविध एको मङ्गः, स आदिर्यस्य द्विविधत्रिविधादेर्भङ्गजालस्य तेन द्विविधत्रिविधादिना भाजालेनाष्टविधाः श्रावका भवन्ति । यद्वक्ष्यति १ पंचमे-म. ॥ २तुला-मायकवतमङ्गप्रकरणापचूरिः प. २ तः ॥ ३ त्रिधा-सि. चि. ॥ प्र.आ.
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy