________________
प्रवचन
सारोद्धारे
सटिके
द्वितीय:
खण्ड:
॥४९७॥
इदानीं 'सत्त भट्ठाणाई' ति चतुस्त्रिंशदुत्तरद्विशततमं द्वारमाह-
इह १ परलीया २ SS' याणा ३ मकम्ह ४ आजीव ५ मरण ६ मसिलोए ७ ।
सन्त भट्ठाणाई इमाई' सिद्धंतभणियाइ ||२०||
भयं भयमोहनीयप्रकृतिसमुत्थ आत्मपरिणामः, तस्य स्थानानि - आश्रया भयस्थानानि । तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयम् । इहाधिकृत भीतिमतो जन्तोर्जात यो लोकस्ततो भयमिति व्युत्पत्तेः । तथा परस्मात् विजातीयात्यिग्देवादेः सकाशान्मनुष्याatai rai devrataमयम् । तथा आदीयते इत्यादानम्, तदर्थं मम सकाशादयमिदमादास्यतीति यच्च िमयं वदादानम् उप अकस्मादेव बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य राज्यादौ भयमकस्माद्भयम् । तथा धनधान्यादिहीनोऽहं दुष्काले कथं जीविष्यामीति दुष्कालपतनाद्याकर्णनाद्भयमाजीविकाभयम् । नैमित्तिकादिना मरिष्यसि त्वमधुनेत्यादिकथिते भयं मरणभयम् | अकार्यकरणोन्मुखस्य विवेचनाय जनापवादमुत्प्रेक्ष्य भयमश्लोकभयमिति । इमानि सप्त भयस्थानानि सिद्धान्ते भणितानि ||२०|| २३४ ॥ इदानीं 'इन्भासाओ अप्पसत्याओ' ति पंचत्रिंशदुत्तरद्विशततमं द्वारमाहहीलिय १ विसिय २ फरसा ३ अलिआ ४ तह गारहत्थिया भासा ५ । उट्ठी पुण उवसंताहिगरणउल्लाससंजणणी ६ ॥२१॥
1
३ व्याण-वा. व्याणे- सि. 11
२३४३
सप्त भय
स्थानारि
गाथा
१३२०
२३५ द्वा
षड् भाष
अप्रशस्त
गाथा
१३२१
प्र. आ.
३८८
॥४९७॥