SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे पडू द्वितीयः खण्ड: सत्र विग्रहगत्योत्पन्ना उत्कर्षतस्त्रीन समयान यावदनाहारकाः । तथाहि-अस्या वक्रगतौ स्थिती जन्तुरेकेनद्वाभ्यां त्रिभिश्चतुर्भिर्चा वरुत्पत्तिदेशमायाति । 'तत्रैकवक्रायां द्वौ समयौ, तयोश्च नियमा. २३२वा पर्याप्तयः दाहारका; तथाहि-आधसमये पूर्वशरीरमोक्षः तस्मिथ समये तच्छरीरयोग्याः केचित्पुद्गला जीवयोगानोमाहारतः संबन्धमायान्ति । औदारिकवैक्रियाहारक पुद्गलादानं चाहारः । तत्त आद्यसमये आहारकः । द्वितीये । माथा च समये उत्पत्तिदेशे तद्भवयोग्यशरीरपुद्गलादानादाहारकः । द्विवक्रायां गतो त्रयः समयाः । तत्राधे अन्त्ये च प्राग्यदाहारको मध्य मे वनाहारकः । त्रिचक्रायां चत्वारः समयाः, ते चैवं-त्रसनाच्या बहिरवस्तन भागादुधमुपरितनमागादधो वा जायमानो जन्तुर्विदिशो दिशि दिशो वा विदिशि यदोत्पद्यते तदैकेन समयेन प्र.आ. विदिशा दिशि याति, द्वितीयन सनाडॉ प्रावेशति, तृतीयेनोपर्यधो वा यानि, चतुर्थेन बहिरुम्पद्यते । दिशो | sar विदिशि उत्पादे त्वाद्ये समये त्रमनाडौं प्रविशति, द्वितीये उपर्यधो वा याति, तृतीये बहिर्गच्छति, चतुर्थे । विदिश्यूत्पद्यते । अत्रान्तयोः प्राचदाहारकः मध्यमयोस्त्वनाहारकः । चतुर्वक्रायां पञ्च समयाः । ते च प्रसनाड्या बहिरेव विदिशो विदिश्युत्पादे प्राग्वद्भावनीयाः । अत्राप्याद्यन्तयोराहारका, त्रिषु वनाहारकः । तथा केवलिनः समुदातेऽष्ट मामयिक कृतीय चतुर्थपञ्चमरूपान् केवलकार्मणयोगयुताखीन् समयान ; अयोगिनः शैलेश्यवस्थायां इस्वपश्चाक्षरोचारणमात्रम् । सिद्धास्तु सादिमपर्यवमितं कालमनाहारका इति । ॥१९॥२३३।। ॥४९॥ जीवसमासवृत्तिः, प.८०॥ २०पुद्गलादीनां सि.वि.॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy