SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीयः - ॥४९५॥ युगपदपि भवतः । केनाप्यभिप्रायेण व्याख्यामजप्त्यादिषु देवानामनयोः परित्यारे कन्यप्रतिपादनान । तथा च व्याख्याप्रज्ञप्टिीका "पंचविहाए पज्जतीति पशि:-महानादीनामभिनिवृत्तिः । मा चान्यत्र पोढा उक्ना, इड तु पञ्चधा, भाषा मनःपर्याप्त्योबहुश्रुताभिमतेन केनापि कारणेन एकत्वविवक्षणाद्" [भगवतीवृत्तिः श. ३. चत्वार उ. १ सू. १२९] इति ॥१७॥१८॥२३२॥ अना हारकाः इदानीम् 'अणाहारया चउरो' ति त्रयस्त्रिंशदुत्तरद्विशततमं द्वारमाह-- विग्गहगइमावन्ना केवलिणो समोहया अजोगी य । | गाथा सिद्धा य अगाहारा सेसा आहारगा जीवा ॥१६॥ [जीवसमास गा. ८२] १३१९ विग्रहगतिः-'भवात् भवान्तरे विश्रेण्या गमनम् , तामापन्नाः-प्राप्ताः सर्वेऽपि जीवाः, तथा केवलिनः समुद्भता:-कृतसमुद्घाताः, तथा अयोगिना-शैलेश्यवस्थाः, तथा सिद्धा:-क्षीणकर्माष्टकाः; सर्वेऽप्येते. प्र. आ. नाहाराः । एतद्वयतिरिक्ताः शेषाः सर्वेऽप्याहारकाः । इह परभवं गच्छतां जंतूना गतिव॑िधा-ऋजु- २ गतिविग्रहगतिश्च । तत्र यदा जीवस्य मरणस्थानादुत्पत्तिस्थानं समश्रेण्या प्राञ्जलमेव भवति तदा ऋजुगतिः । सा चैकसमया । समश्रेणिव्यवस्थितत्वेनोत्पत्तिदेशस्यायसमय एव प्राप्तेः । नियमादाहारकश्चास्याम् । हेयग्राह्यशरीरमोक्ष'ग्रहणान्तरालाभावेनाहाराव्यवच्छेदात् । यदा तु मरणस्थानादुत्पत्तिस्थानं वक्रं भवति तदा विग्रहगतिः । वनश्रेण्या अन्तरालरूपेण विग्रहेणोपलक्षिता गतिविग्रहगतिरितिकृत्वा । | ॥४९५/ । भवात्-सि.पि. नास्ति ॥ २ जीपानां-मुः ॥ ३०प्रणामावे• सि. वि. ॥ ३८७
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy