SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय: खण्ड: ॥४९४।। निष्पाद्यते । शेषास्तु पञ्चापि प्रत्येकमन्तमुहूर्तेन कालेन । अथ आहारपर्याप्तिः प्रथमसमय एव निष्पद्यते इति कथमवते, उच्यते, इह भगवता आर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोदेशके सूत्रमिदमपाठि - " आहारपज्जतीए अपज्जतए णं भंते । किं आहारए अणाहारए १, गोयमा ! नो आहारए" [ पद २८ । सू. १९०५] इति । "तत आहारपर्याप्तत्या अपर्याप्तो विग्रहगतावेवोपपद्यते, नोपपातक्षेत्रसमागतोऽपि । उपपातक्षेत्रसमागतस्य प्रथमसमय एवाहारकत्वात् । तत एकसामयिकी आहारपर्याप्तिनिवृत्तिः । यदि पुनरुपपातक्षेत्र मागतोऽपि आहापर्याया अपर्याप्तः स्यात्तत एवं व्याकरणसूत्रं पठेत्- 'सिय आहारए सिय अनाहारए । यथा शरीरादिषु पर्यातिषु 'far आहारए सिय अनाहारए' इति । सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तमुहूर्तप्रमाणः । एतच्च सूत्रे यद्यपि सामान्येनोक्तं तथाप्यौदारिकशरीरिणामेव द्रष्टव्यम् । वैकियाहारकशरीरिणt स्वाहारेन्द्रियानप्राणभाषामनःपर्याप्तयः पञ्चाप्येकैकेनैव समयेन समाप्यन्ते । शरीरपर्याप्तिः पुनरन्तमुहूर्तेन । उक्तं च ★ "वेउव्वाहाराणं सरीर अन्नाउ पण इगिगतमया । पिहू पण अंतमुहुत्ता उराल आहार इगसमया ॥ १ ॥ अथ देवानां विशेषमाह - 'समगंपि हु'ति नवरं पंचम छडा ' अमराणंति' नवरंकेवल पञ्चमी- माषापर्याप्तिः, षष्ठी च-मनःपर्याप्तिः, एते द्वे अपि पर्याप्ती अमराणां देवानां समकमपि - १ वन माह माहार० सि. वि. । ★ वेक्रियाहारकयोः शरीरमन्याः पञ्चैकैकधामयिकाः । पृथक् पश्च मान्तमु हूलिंका बौदारिके आहारपर्वातिरेकसामयिकी ॥ २ व अमराणं ति-मु.। भमरान्ति-वि.वि. ॥ २३२द्वा पर्याप्तयः षड् गाथा १३१७-० प्र. आ. ३८७ ४९
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy