________________
सागेद्धार सटीके
२३६ द्वारे श्रावकव्रतमाः गाथा |१३२२. १३४१
द्वितीयः खण्:
१४९८॥
भाष्यन्ते-प्रोच्यन्ते भाषा-वचनानि, ताश्च अप्रशस्ता-गुरुकर्मबन्धहेतुत्वादशोभना हीलितादिभेदतः षड् भवन्ति । तत्र हीलिता सासूयमवगणयन् वाचक ! ज्येष्ठार्येत्यादि जल्पनम् १ । खिसिता जन्मक मायुद्घाटनम् २ । परुषा दुष्टशैक्षेत्यादि कर्कशवचनम् ३ । अलीका किं दिवा 'प्रचलयसीत्यादिप्रश्ने न प्रचलयामीत्पादि भणनम् ४। [ग्रन्थाग्रं १५०००] तथा गृहस्थानामियं भाषा गार्हस्थी, सा च पुत्र मामक भागिनेयेत्यादिरूपा ५ | षष्ठी पुनर्भाषा 'उपशान्ताधिकरणोल्लाससंजननी' उपशान्तस्य-उपशम नीतस्थाधिकरणस्य-कलहस्य य उल्लास:-प्रकास प्रवर्तनं तस्य संजननी-समुत्पादयित्रीत्यर्थः ॥२१॥२३५।। इदानीं 'भंगा 'अणव्वयाण' ति पत्रिंशदुत्तरद्विशततमं द्वारमाह -
दुविहा २ अट्टविहा वा ८ बत्तीसविहा य ३२ सत्तपणतीसा ७३५ । सोलस य सहस्स भवे अट्ठ सयहोत्तरा १६८०८ घणो ॥२२॥ दुविहा विरयाविरया दुषिहंतिविहाइणहहा हुति । घयमेगेगं छविहगणिय दुगमिलिय घत्तीसं ॥२३॥ तिन तिया तिन्नि या तिनिक्केका य हुति जोएसु । ति दु एक्कं ति दु एक्कं ति दु एक्कं चेव करणाइ ॥२४॥ मणवयकाइयजोगे करणे कारावणे अणुमईए !
एक्कगद्गतिगजोगे सत्ता सत्तेव "इगुवन्ना १ प्रचलायसी.सि.वि. गिहिवयाण-वि. ३ गुणावन्ना-मु. । इगवन्ना-ता. 1 भावनतमङ्गप्रकरणेऽपि इगु इति पाठः॥
प्र.आ. | ३८८
DIRECEMBER
॥४९८॥
...
SHRA