SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय खण्ड: ॥४९२॥ इदानीं 'छप्पज्जत्तीओ' ति द्वात्रिंशदुत्तरद्विशततमं द्वारमाह आहार १ सरीरं २ दिय ३ पज्जत्ती ४ आणपाण ४ भास ५ मणे ६। तारि पंच छप्पिय एगिदियविगलसीणं ॥१७॥ [प्राचीन कर्मग्रन्थ १ । गा. १३६. वृ. सं. गा. ३६३, जीवसमासे गा. २५ ] गतमा समयमाणा सेसा अंनोमुहुत्तिया य कमा । समपि हुति नवरं पंचम छडा 'उ अमराणं ||१८|| पर्याप्तिर्नाम आहारादिपुद्गलग्रहण परिणमनहेतुरात्मनः शक्तिविशेषः । सा च पुद्गलोपचयादुपजायते । किमुक्तं भवति - उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेष तथा अन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यः शक्ति विशेषः - आहारादिपुद्गलखलरसादिरूपतापादनहेतुः, यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः शक्तिविशेषः सा पर्याप्तिः । सा च पोढा, तद्यथा - आहारपर्याप्तिः, शरीरपर्याप्तिरिन्द्रियपर्याप्ति प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनःपर्याप्तिश्च । तत्र यथा शक्त्या करणभूतया जन्तुर्बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः । यया रसीभूतमाहारं स्सासृग्मांसमेदोऽस्थिमज्जा शुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः । यया तु धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णां पञ्चानां वा इन्द्रियाण १ य मु. ॥ २- तुला - बृ.सं. (जिनमद्रीया) मलयवृत्तिः-गा. ३६३ प १३८ Bः ॥ २३२ द्वारे पर्याप्तयः षड् गाथा १३१७-८ प्र. आ. ३८६ ॥४९२॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy