SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ प्रवचनमारोद्धारे सटीक E द्वितीयः वष्टः ॥४९॥ सत्तविहा समुग्धाया पन्नत्ता । तंजहा-वेयणासमुग्धाए जाव केवलिसमुग्धाए" [पद ३१ । सू. २००६-९२] इति । २३१ द्वारे एतच्च सुखार्थ किंचिद्वयाख्यायते-नैरयिकाणामाद्याश्चत्वारः समुद्घाताः । तेषां भवप्रत्ययेन सिम तेजोलेश्यालब्ध्याहारकलब्धिकेवलित्वाभावतः शेषसमुद्घात'प्रयासंभवात् । असुरकुमारादीनां दशानामपि समुद्घाताः मवनपतीना तेजोलब्धेरपि भावादायाः पश्च । पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणामाद्यास्त्रयः । गाया तेषां वैक्रियलब्धेरप्य संभवात् । वायूनामाद्याश्चत्वारस्तेषां चादरपर्याप्ताना वैक्रियलब्धिसंभवाद्वैक्रियसमुद्घातस्यापि संभवात् । पञ्चेन्द्रियतिरश्चामाद्याः पञ्च । केषां चित्तेषां वैक्रियतेजोलेश्यालब्धेरपि संभवात् । मनुष्याणां सप्तापि । व्यन्तरज्योतिष्कवैमानिकानां त्वाद्याः पञ्चेति ॥१२॥ ___ अथ 'केवलिसमुद्घातं मूत्रकृदेव व्याचष्टे-'केवली'त्यादिगाथाचतुष्कम् , 'केवलिसमुद्घातः प्र.आ. प्रतिपाद्यत इति शेषः । तत्रान्तमुहूर्तावशेषायुः केवली कश्चित्कर्मणां समीकरणार्थ समुद्घातं करोति यस्य | ३८५ वेदनीयादिकमायुषः सकाशादधिकतरं भवति । अन्यस्तु न करोत्येव । तं च कुर्वन् प्रथमसमये बाहल्यतः स्वशरीरप्रमाणं ऊर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डाकारत्वेन विस्तारणाद्दण्डं विरचयति । द्वितीये पुनः समये तमेव दण्डं पूर्वापरं दक्षिणोत्तरं वाऽत्मप्रदेशानां प्रसारणास्पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति । तृतीयसमये 'तमेव कपाटं दक्षिणोत्तरं पूर्वापरं वा दिग्द्वयप्रसारणान्मथिसदृशं मन्यानं ॥४१०॥ १संबंधात्-सि. वि. ॥ २०संभवेन-सि. वि. ॥ ३ कैवलिकस० सि.पि.।। कवनिका पि. केवलिक.सि.॥ ५ तदेव-सि. वि.॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy