________________
i etnamnathanainamumain
.
V
.
karatoalutatinummitrs
प्रवचनरोद्धारे
२३१ द्वारे समुद्घाताः गाथा १३११.६
सटीके
द्वितीय
प्र. आ.
॥४८॥
अथैतानेव समुद्घातान् जीवेषु चिन्तयति-'सत्त इमै हुँति मणुया ति सप्ताप्यते पूर्वोक्ताः समुदुधाता मनुष्याणां भवन्ति । मनुष्येषु सर्वभावसंभवात् ॥११॥
"एगेंदी' त्यादि, एकेन्द्रियाणां-पृथिव्यादीना कैवलिकाहारकसमुद्घातवर्जिता इमे आद्याः पश्च समुद्घाता भवन्ति । पञ्चापि चैते वैक्रियवर्जिताश्चत्वारः समुद्धाता विकलेन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणां च भवन्ति । इयं च गाथा 'प्रज्ञापना-पंचसंग्रह जीवसमासादिभिः शास्त्रान्तरैः सह विसंवदति, तेष्वेकेन्द्रियादीनां तैजससमुद्घातस्य प्रतिषिद्धत्वात् । तथा च चतुर्विंशतिदण्डकक्रमेण प्रज्ञापनासूत्रम्
"नेरहयाणं मंते ! कइ समुयाया पम्नत्ता १. गोयमा! चत्तारि समुग्घाया पन्नता। तंजहावेयणासमुग्याए, कसायसमुग्घाए, मारणंतियसमुग्धाए, वेउब्वियसमुग्माए । असुरकुमाराणं भंते ! का समुग्धाया पन्नत्ता १, गोयमा ! पंच समुषाया पनत्ता, तंजहा-वेयणासमुग्याए, तेयसमुग्धाए, कसायसमुग्याए, मारणंतियसमुग्धाए, वे उब्बियसमुग्धाए । एवं जाव थणि यकुमाराणं । पुढविकाइयाणं भंते ! कह समुपाया पनत्ता १, गोयमा ! तिनि समुग्धाया पनत्ता । तंजहा-यणासमुग्याए, कसायसमुग्याए, मारणंतियसमुग्धाए । एवं जाव चरिंदियाणं । नवरं वाउकाइयाणं चत्तारि समुग्धाया पन्नत्ता । तंजहा
यणासमुग्धाए, कसायसमुग्धाए, मारणंतियसमुग्याए, वेउव्वियसमुग्याए । पंचिदियतिरिक्खजोणियाणं जाव वेमाणियाणं भंते ! कई समुग्धाया पन्नता ?, गोयमा । पंच समुग्घाया पन्नत्ता । तंजहा-वेयणासमुग्धाए, कसायससुग्घाए, तेयसमुग्याए, मारणंतियसमुग्याए, वेउध्वियसमग्घाए । नवरं मणुस्साणं
१ प्रज्ञायानायां [पद ३६] जीवसमासे (गा. १३) पञ्चासाहे च (द्वा. २ । गा. २६) द्रष्टव्यम् ।।
३८५
॥४८९॥