SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ i etnamnathanainamumain . V . karatoalutatinummitrs प्रवचनरोद्धारे २३१ द्वारे समुद्घाताः गाथा १३११.६ सटीके द्वितीय प्र. आ. ॥४८॥ अथैतानेव समुद्घातान् जीवेषु चिन्तयति-'सत्त इमै हुँति मणुया ति सप्ताप्यते पूर्वोक्ताः समुदुधाता मनुष्याणां भवन्ति । मनुष्येषु सर्वभावसंभवात् ॥११॥ "एगेंदी' त्यादि, एकेन्द्रियाणां-पृथिव्यादीना कैवलिकाहारकसमुद्घातवर्जिता इमे आद्याः पश्च समुद्घाता भवन्ति । पञ्चापि चैते वैक्रियवर्जिताश्चत्वारः समुद्धाता विकलेन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणां च भवन्ति । इयं च गाथा 'प्रज्ञापना-पंचसंग्रह जीवसमासादिभिः शास्त्रान्तरैः सह विसंवदति, तेष्वेकेन्द्रियादीनां तैजससमुद्घातस्य प्रतिषिद्धत्वात् । तथा च चतुर्विंशतिदण्डकक्रमेण प्रज्ञापनासूत्रम् "नेरहयाणं मंते ! कइ समुयाया पम्नत्ता १. गोयमा! चत्तारि समुग्घाया पन्नता। तंजहावेयणासमुग्याए, कसायसमुग्घाए, मारणंतियसमुग्धाए, वेउब्वियसमुग्माए । असुरकुमाराणं भंते ! का समुग्धाया पन्नत्ता १, गोयमा ! पंच समुषाया पनत्ता, तंजहा-वेयणासमुग्याए, तेयसमुग्धाए, कसायसमुग्याए, मारणंतियसमुग्धाए, वे उब्बियसमुग्धाए । एवं जाव थणि यकुमाराणं । पुढविकाइयाणं भंते ! कह समुपाया पनत्ता १, गोयमा ! तिनि समुग्धाया पनत्ता । तंजहा-यणासमुग्याए, कसायसमुग्याए, मारणंतियसमुग्धाए । एवं जाव चरिंदियाणं । नवरं वाउकाइयाणं चत्तारि समुग्धाया पन्नत्ता । तंजहा यणासमुग्धाए, कसायसमुग्धाए, मारणंतियसमुग्याए, वेउव्वियसमुग्याए । पंचिदियतिरिक्खजोणियाणं जाव वेमाणियाणं भंते ! कई समुग्धाया पन्नता ?, गोयमा । पंच समुग्घाया पन्नत्ता । तंजहा-वेयणासमुग्धाए, कसायससुग्घाए, तेयसमुग्याए, मारणंतियसमुग्याए, वेउध्वियसमग्घाए । नवरं मणुस्साणं १ प्रज्ञायानायां [पद ३६] जीवसमासे (गा. १३) पञ्चासाहे च (द्वा. २ । गा. २६) द्रष्टव्यम् ।। ३८५ ॥४८९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy