________________
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्ड:
॥४८८॥
प्रमाणम् , आयामतः सङ्ख्येययोजनप्रमाणं दण्डं निसृजति । निसृज्य च यथास्थलान् बैंक्रियशरीर
॥ २३१ द्वारे नामकर्मपुद्गलान् प्राग्बद्धान् शातयति । यत उक्तम्"वेउन्चियसमुग्घायेणं समोहणइ समोहणित्ता संखेज्जाई जोयणाई दंड निसिरइ निमिरित्ता
घाता: अहाबायरे पुग्गले 'परिसाडे"ति ४ ।
गाथा तेजसि विषये भवस्तैजसः, स चासो समुद्घातश्च तैजसमुद्घातः । स च तेजोलेश्याविनिर्गमकालमावी तेजसशरीरनामकर्माश्रयः । तथाहि-तेजोनिसर्गलब्धिमान क्रुद्धः साध्वादिः सप्लाष्टौ पदानि अवष्वक्य विष्कम्भवाहल्याभ्यां शरीरमानम् , आयामतस्तु सङ्ख्येययोजनप्रमाणं जीवप्रदेशदण्डं शरीरादहिः
प्र. आ. प्रक्षिप्य क्रोधविषयीकृतं मनुष्यादि निर्दहति । तत्र च प्रभृतांस्तैजसशरीरनामकर्मपुद्गलान शातयति ५।।
आहारकशरीरे प्रारम्यमाणे समुद्घात आहारकसमुद्धातः। म चाहारकशरीरनामकर्मविषयः । तथाहि-आहारकशरीरलब्धिमानाहारकशरीरं चिकीपुर्विष्कम्भवाहल्याभ्यां देहमानम् , आयामतः मलयेय. योजनप्रमाणं शरीरादहिः स्वप्रदेशदण्डं निसृज्य यथास्थूलान् प्रभूतानाहारकशरीरनामकपपुद्गलान् प्राग्बद्धान् 'शातयतीति ६।
एते च षडपि समुद्घाताः प्रत्येकमान्तर्मुहृतिकाः ।
तथा केवलिन्यन्तमुहर्तमाविपरमपदे भवः कैवलिकः, स चासो समुद्घातश्च केवलिकसमुद्घातः| meearn स च सदसद्वेधशुभाशुभनामोच्चनीचैर्गोत्रकर्माश्रयः । अमुच सूत्रकारः स्वयमेव पुरस्तात्प्रपञ्चयिष्यतीति ।
१ परिसाडेति-मु.॥२ शातयति-सि. वि. ।।