SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ प्रवचन २३१द्वान घाताः गाथा १३११.६ शरीराबहिरपि विक्षिपति । तैश्च वदनजठरादिरन्ध्राणि 'कर्णस्कन्धाधन्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्र क्षेत्रमभिव्याप्यान्तमुहूर्त यावत्तिष्ठति । तस्मिश्चान्तमुहर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिचार्ट सारोद्धारे। करोति । ततः समुद्घाताभिवृत्त्य स्वरूपस्थो भवति १ । सटीके कषाय:-क्रोधादिभिहेतुभूतैः समुद्घातः कषायसमुद्घातः । स च कषायाख्यचारित्रमोहनीयद्वितीयः कर्माश्रयः । तथाहि-तीव्रकषायोदयाकुलो जीवः स्वप्रदेशान बहिर्विक्षिप्य तैः प्रदेशवंदनोदरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च देहमानं क्षेत्रमभिव्याप्य वर्तते । तथाभूतश्च प्रभृतान् ॥४८॥ कायकर्मपुद्गलान् परिशातयति २ ॥ मरणमेव प्राणिनामन्तकारित्वादन्तो मरणान्तस्तत्र भवो मारणान्तिकः, स चासो समुद्घातश्च मारणान्तिकसमुद्धातः । स चान्तमुहूर्तशेषायुः कर्माश्रयः । तथाहि कश्चिज्जीवोऽन्तमुहर्तशेष स्वायुषि बहिः 'स्वप्रदेशान् विक्षिप्य तैर्वदनीदरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्य विष्कम्म-बाहल्याभ्यां स्वशरीरप्रमाणमायामतः स्वशरीरातिरेकतो जघन्येनाङ्गुलासङ्ख्येयभागमुत्कर्षतोऽसङ्ख्येयानि योजनान्येकदिशि क्षेत्रमभिव्याप्य वर्तते । तथाभूतश्च प्रभूतानायुःकर्मपुद्गलान् परिशातयति ३ । वैक्रिये प्रारभ्यमाणे समुद्घातो वैक्रियसमुद्घातः । स च वैक्रियशरीरनामकर्मविषयः । तथाहिवैक्रियलब्धिमान जीवो वैक्रियकरणकाले स्वप्रदेशान् शरीरातहिनिष्कास्य विष्कम्भ-वाहल्याभ्यां शरीर१. कर्म सि. वि.! एवमपि ॥ २ स्वदेशान् मु. ।। प्र. आ.
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy