SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके २३१द्वार समुद् घाताः गाथा १३११.६ द्वितीयः ।।४८६॥ ३८४ अहमए दंडपि हु उरलंगो 'पढमचरमसमएसु । सत्तमछपिहज्जेसु होइ ओरालमिस्सेसो ॥१५॥ कम्मणसरीरजोई घउत्पए पंचमे तहज्जे य । जे होइ अणाहारो सो तमि तिगेऽवि समयाणं ॥१६॥ समित्येकीमावे उत् प्राबल्येन इननं-वेदनीयादिकर्यप्रदेशानां निर्जरणं धातः, एकीभावेन प्राबल्येन घातः समुद्घातः । केन सहकीभावगमनमिति चेद् , उच्यते-अर्थाद्वेदनादिभिः । तथाहि-पदाऽऽरमा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणत इति वेदनाद्यनुभवझने पापविश्यावगन्तव्या । प्राबल्येन घातः कथमिति चेद्, उच्यते - इह वेदनादिसमुद्- घातपरिणतो जन्तुहुन् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभव योग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभृय च निर्जस्यति । आत्मप्रदेशः सह संश्लिष्टान शातयतीति भावः । स च सप्तधा । तद्यथा-वेदना समुद्घातः, कषायसमुद्धातः, मारणान्तिकसमुद्धातः, वैक्रियसमुद्घाता, तेजससमुद्घातः, आहारकस. मुद्घातः, केवलिसमुद्'घातश्चेति । तत्र वेदनया- 'अमद्वेदनीयोदयजनितया पीडया हेतुभूतया समुद्घातो वेदनासमुद्घातः । स चासातवेदनीयकाश्रयः । तथाहि-वेदनाकरालितो जीवः स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान १ पढमचरिम० ता.॥२ समया उ-ता.॥३तुला-जीवसमामवृत्तिः प. १८६ ॥ ४. योग्योपी० मि. ॥ ५०धान इति-सि.वि. ।। ६ भसद्वेदनोदय मु. ।। - तुला- पसमाहमलयवृत्तिः-दा,२गा २७१ प. ६५4 सः ERS. ॥४८६ BREAK S SHISHA Bista B HI MINIS T ANTSETURES SHAYARIRHARWAMINORIA
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy