________________
प्रवचन
सारोद्धारे
सटीके
२३१द्वार समुद् घाताः गाथा १३११.६
द्वितीयः
।।४८६॥
३८४
अहमए दंडपि हु उरलंगो 'पढमचरमसमएसु । सत्तमछपिहज्जेसु होइ ओरालमिस्सेसो ॥१५॥ कम्मणसरीरजोई घउत्पए पंचमे तहज्जे य ।
जे होइ अणाहारो सो तमि तिगेऽवि समयाणं ॥१६॥ समित्येकीमावे उत् प्राबल्येन इननं-वेदनीयादिकर्यप्रदेशानां निर्जरणं धातः, एकीभावेन प्राबल्येन घातः समुद्घातः । केन सहकीभावगमनमिति चेद् , उच्यते-अर्थाद्वेदनादिभिः । तथाहि-पदाऽऽरमा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणत इति वेदनाद्यनुभवझने पापविश्यावगन्तव्या । प्राबल्येन घातः कथमिति चेद्, उच्यते - इह वेदनादिसमुद्- घातपरिणतो जन्तुहुन् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभव योग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभृय च निर्जस्यति । आत्मप्रदेशः सह संश्लिष्टान शातयतीति भावः । स च सप्तधा । तद्यथा-वेदना समुद्घातः, कषायसमुद्धातः, मारणान्तिकसमुद्धातः, वैक्रियसमुद्घाता, तेजससमुद्घातः, आहारकस. मुद्घातः, केवलिसमुद्'घातश्चेति ।
तत्र वेदनया- 'अमद्वेदनीयोदयजनितया पीडया हेतुभूतया समुद्घातो वेदनासमुद्घातः । स चासातवेदनीयकाश्रयः । तथाहि-वेदनाकरालितो जीवः स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान १ पढमचरिम० ता.॥२ समया उ-ता.॥३तुला-जीवसमामवृत्तिः प. १८६ ॥ ४. योग्योपी० मि. ॥ ५०धान इति-सि.वि. ।। ६ भसद्वेदनोदय मु. ।। - तुला-
पसमाहमलयवृत्तिः-दा,२गा २७१ प. ६५4 सः
ERS.
॥४८६
BREAK
S
SHISHA
Bista
B
HI
MINIS
T
ANTSETURES
SHAYARIRHARWAMINORIA