________________
_AS=Step
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
खण्ड:
॥४८५ ।।
इदानीं 'निरय- तिरि--नर- सुराणं उक्कोस विउच्चणाकालो' ति त्रिंशदुत्तरद्विशततमं द्वारमाहअंतमुतं नरपसु हृति चत्तारि तिरियमणुए । देवे अमासो shre faraणाकालो ॥१०॥ अन्तर्मुहूर्त नरकेषूत्कर्षतो विकुर्वणावस्थान कालः । तिर्यक्षु मनुष्येषु च चत्वार्यन्तमुहूर्तानि | देवेषु भवनपत्यादिषु अर्धमासः' - पञ्चदशदिनान्युत्कष्टतो विकुर्वणाकाल इति ॥१०॥ २३० ॥ इदानीं 'सत्त समुग्धाय' त्येकत्रिंशदधिकद्विशततमं द्वारमाह
वेण १ कसाय २ मरणे ३ वेडब्बिय ४ तेयए घ ५ आहारे ६ | deferendure सत्त इमे हुँति मणुयाणं ॥११॥
の
[तुला- जीवसमासः गा. १६२] इमे पंच 1
एगिंदीणं केवलिआहारगवज्जिया
पंचावि अवेउव्वा विगलासनीण चत्तारि ॥१२॥ केवलियस मुग्धाओ पदमे समयंमि विरयए' 'डं । बीए पुणो कवाडं मंधाणं कुणइ तइयंमि ॥१३॥ लोयं भरइ उत्थे पंचमए अंतराई संहरह | छडे पुण मंधाणं हरह कवापि सत्तमए ॥१४॥
१०सा सि.वि. ।। २ संणीण- जे. । सन्नीण-ता. | मणुयाणं-सि ॥ ३०३ वि. ॥
२३०द्वार
विकुर्वणा
कालः
गाथा
१३१०
२३१द्वार
समुद्
घाताः
गाथा
१३११-६
प्र. आ.
३८४
||४८५||