SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धार सटीके द्वितीय: 11४८४॥ पश्चम-देशविरतिगुणस्थानकम् , त्रयोदशं सयोगिगुणस्थानकम् , एते द्वे अपि पृथक् प्रत्येक किश्चि ||२२९ द्वारे दनपूर्वकोटिप्रमाणे । गर्भस्थो हि किल सातिरेकानव मासान् गमयति, जातोऽपि चाष्टौ वर्षाणि यावद्विरत्य गुणस्थाननहीं भवति । तत अचं देशविरतिं 'प्रतिपद्य, सर्वविरतिप्रतिपच्या केवलज्ञानं बोत्पाद्य यो देशविरति-सयोगि काल: केवलिनी प्रत्येकं पूर्वकोटिं जीवतस्तयोः किश्चिदनवर्षनवकलक्षणेन देशेन न्यूना पूर्वकोटिरिति । गाथा तथा चरमम्-अयोगिकेवलिगुणस्थानं लघुपञ्चाक्षरम, किमुक्तं भवति ?-नातिदूतं नातिविलम्बितं १३०७.९ च किंतु मध्यमेन प्रकारेण यावता कालेन जाणनम इत्येवंरूपाणि पश्चाक्षराण्युच्चार्यन्ते तावत्कालमानमिति । तत ऊर्च मुक्त्यवाप्तः । तृतीयं-सम्यग्मिध्यादृष्टिगुणस्थानम् , तथा षष्ठादि द्वादशं यावत्प्रमत्ताप्रमत्तसंयतापूर्वकरणानि-३८३ वृत्तियादरसूक्ष्मसंपरायोपशान्तमोहक्षीणमोहरूपाणीत्यर्थः इत्येतान्यष्टौ गुणस्थानानि प्रत्येकमन्तमुहूर्तप्रमाणानि । परतो गुणस्थानकान्तरगमनात कालकरणावति । एतच्चोत्कृष्टतः कालप्रमाणमुक्तम् , जघन्यतस्तु सासादनप्रमत्ताप्रमत्तसंयतापूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहानामेकः समयः । तल मरणभावनान्यत्रोपगमात् । मिथ्यादृष्टिमिश्राविरतदेशविरतक्षीणमोहसयोगिकेवलिना चान्तमुहूर्तम् । अयोगिकेवलिनस्तु 'जघन्योत्कृष्टतः पूर्वोक्तमेवेति ॥७८॥९॥२२॥ १ प्रतिपय मु. । सि.वि. जीवसमासेऽपि-"प्रतिपथ" इति पाठः गा. २२३ प. २२१] ।। २ तथा-सि.वि. नास्ति ।। ॥४८४॥ जघन्योत्कृष्टः- सि.॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy