SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ सटीके देशविरत्यादिगुणस्थानकानां तु विरतिसद्भाव एव भावात् । विरतिश्च यावज्जीवितावधिकत्वान्न प्रवचन। तेषु परलोकसंभव इति ॥६॥२२८।। २२९ द्वारा सारोद्धारे। गुणस्थान इदानीं 'गुणठाणयकालमाणं' त्येकोनत्रिंशदुत्तरद्विशततमं द्वारमाह काल: मिच्छत्तमभव्वाणं अणायमणतयं च विन्नेयं । गाथा द्वितीयः भव्वाणं तु अणाई सपज्जवसियं 'ध सम्मत्ते ॥७॥ १३०७. खण्ड: 'छावलियं सासाणं समहियतेप्सीससायर चउत्थं । प्र. आ. ॥४८२॥ देसूणपुल्यकोडी पंचमगं सरसं च पुढो ॥८॥ लहुपंचक्रवर 'चरिमं तइयं छठाइ पारसं जाव । इह अट्ठ गुणहाणा अंतमुटुत्ता पमाणेणं ॥६ इह च मिथ्यात्वकालचिन्तायां चतुर्भङ्गी, तद्यथा-अनाद्यनन्तः १, अनादिसान्तः २, साधनन्तः ३, सादिसान्तश्च ४ । तत्र मिथ्यात्व-विपरीतरुचिरूपमभव्यानामनाद्यनन्तं च विज्ञेयम् । अनादिकालात्तेषु तत्सनावात् , आगामिकालेऽपि च तदभावासंभवादिति भावः । भव्यानां पुनर्मिथ्यात्वमनादि सपर्यवसितम् । तु-सि.वि. ॥ २ इतः पूर्व मुद्रिते-[ मीसा बोगस जोगे न मरंतिकारसेसु ममति । तेसुधि तिसु गहिएमु परजोभगमो न घढेसुमा त्यधिका गाथा दृश्यते, ता. प्रतौ नास्ति, मत्र व मनुपयोगित्वान अम्माभिमू ने न स्थाप्यते ॥ ॥४८२ SN देणा -सि.बि.॥४ परम-सि.पि. | KARNERARAMITAMACHARYANA SAGAR1583SAMIGRAP982803808880 asaram
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy