________________
प्रबचन
सारोद्धारे
सटीके
द्वितीयः
खण्डः
||४८१ ॥
तदेवं चतुर्धा मनोयोगश्चतुर्धा वाग्योगः सप्तधा च काययोगः इति पञ्चदश योगाः ।
ननु तैजसमपि शरीरं विद्यते यद् भुक्ताहारपरिणमनहेतुः यद्वशास्त्र विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः तत्किमिह नोक्तमिति १. उच्यते सदा कार्मणेन सहाव्य भिचारितया तस्य तद्ग्रहणेनैव गृहीतत्वादिति ॥१३०५ ||२२७ १
sarai 'परलोय गुणठाणएस' ति अष्टाविंशत्युत्तरद्विशततमं द्वारमाहमिले ससाणे ता अविरगभावमि अहिगए जंति जिया परलोयं संसेक्कार सगुणे
अहवा 1 मोतु ॥६॥
मिथ्यात्वे सासादनत्वे वा अथवा अविरतमात्रे - अविरत सम्यग्दृष्टित्वेऽधिगते- प्राप्ते सति मिध्यात्वादिना गृहीतेनेत्यर्थः । परलोकं भवान्तरं जीवा यजन्ति । शेषांस्तु मिश्र देशविरत्यादीनेकादश गुणस्थानकान् मुक्त्वा इह भव एव सर्वथा परित्यज्य जीवाः परलोकं यान्ति । इयमत्र भावना - मिथ्यात्वेन गृहीतेन भवान्तरगमनं प्रतीतमेव । तस्य च सर्वत्रापि संभवात् । एवं सासादनभावेऽपि । ● 'अणुबंधोदय माउगबन्धं कालं च सासणी कुणः ।' [ ] इति वचनात् ।
तथा गृहीतसम्यक्त्वस्यापि देवादिषुत्पादादविग्तसम्यग्दृष्टित्वेऽपि परलोगमनम् । तथा गृहीतमिश्र - भावो न भवान्तरं गच्छति । 'न सम्ममिच्छो कुण काल' [ ] इति वचनात् ।
O सास्वादनोऽनन्तानुबन्धिबन्धोदयमायुर्बन्ध काळं च करोति । ० न सम्बमिध्यादृष्टिः कालं करोति ।
२२८द्वा
परभव
गुणाः
गाथा
१३०६
प्र. आ.
३८२
॥४८१॥