SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ प्रवचनमारोद्वारे मटीके द्वितीयः खण्ड: ॥४८॥ तथा वैक्रियमिश्रं कार्मणेनौदारिकेण वा तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायामाद्य २२७दा समयानन्तरं द्रष्टव्यम् । बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यग्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले । योगाः वैक्रियपरित्यागकाले वा औदारिकेण मिश्रम् । तथा सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं त्यजत औदा गाथा रिकं गृखत आहारकं वा प्रारममाणस्याहारकमिश्रमौदारिकेण ज्ञेयम् । तथा 'कम्मयगं' ति कर्मजकं कर्मणो जातं कर्मजं कर्मात्मकमित्यर्थः, तदेव कर्मजकम् । किमुक्तं १३०५ भवति ?-कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति । अत एव तदन्यत्र कार्मणमित्युक्तम्. कर्मणो विकारः कामणमिति । तथा चोक्तम् प्र. आ. A "कम्मविवागो कम्मण मट्ठविधिचित्तकम्मनिष्फन्नं । सव्वेसि सरीराणं कारणभूयं मुणेयच्वं ॥१॥" ३८२ अत्र 'सोनि' इति खलामौदारिकादीनां शरीर: कारणभूतं-बीजभृतं कार्मणं शरीरमिति । न खल्यामूलसमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभृते कार्मणे वपुषि शेषशरीरप्रादुर्भावः । इदं च कर्मजं शरीरं जन्तोगत्यन्तरसंक्रान्तो साधकतम 'करणम् । तथाहि-कमजेनेव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति । ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छन्नागच्छन् वा कस्मान दृश्यते ?, उच्यते, कर्म पुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् । तथा च परतोर्थिकरप्युक्तम्“अन्तरा भवदेहोऽपि, सूक्ष्मत्वानोपलभ्यते । निष्क्रामन्या प्रविशन्वा, नाभावोऽनीक्षणादपि ॥१॥" ॥४८॥ १ तुला-पञ्चसमह मलय-वृत्तिः द्वा.१। गा.४ ५. ६ यतः ॥ २ कर्मज-मु.॥ ३ कारण-मु.॥ कर्मविपाकः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ॥१॥ *34-SIRRE S IDE
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy