SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ २२७द्वारे योगा: गाथा सटीके ॥४७८॥ ३८१ 'यद्यपि मनोवाकायावष्टम्मसमुत्यो जीवस्य परिस्पन्द एव योग उच्यते तथाऽपीह योगशब्देनप्रवचन। कारणे कार्योपचारात्तत्सहकारिभृतं मनःप्रभृत्येव विवक्षितमिति तैः सह योगस्य सामानाधिकरण्यम् । सारोद्धारे तत्र मनश्चतुर्धा, तद्यथा-सत्यं मृपा मिश्रममत्यामृषा च । तत्र सन्तो-मुनयः पदार्था वा जीवादयस्तेषु यथासङ्ख्यं मुक्तिप्रापकन्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च साधु सन्यम् , यथा-अस्ति जीवः सदसद्र्पो द्वितीयः देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुविकल्पनचिन्तनपरं सत्यम् विपरीतमसत्यं, यथा-नास्ति जीव खण्ड: एकान्तसद्यो वेत्यादि अयथावस्थितवस्तुप्रतिमामनपरम् । सत्यं च मृषा चेति मिश्रम् , यथा धव-खदिरपलाशादिमिश्रेषु बहुवशोकप्रक्षेप्वशोकवनमेने मिति विकल्पपरम् ! अन्न हि कतिपयाशोकवृक्षाणां सद्भावात् सत्यता, अन्येषामपि धवादीनां सद्भाबादसत्यता । व्यवहारनयमतापेक्षया चैवमुच्यते । परमार्थतः पुनरिदमसत्यमेव, यथापिकल्पितार्थायोगात् । तथा यन्न सत्यं नापि मृषा नापि सत्यमृषा तदसन्यामृषा । इह विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदसद्प इति, तकिल सत्यं परिभाषितम् आराधकत्वात् । यत्पुनर्विप्रतिपत्तौ सत्या वस्तुप्रतिष्ठाशया सर्वज्ञमनोत्तीर्ण विकल्प्यते यथा नास्ति जीव एकान्तनित्यो वेति तदसत्यं विराधकत्वात् । यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेणस्वरूपमात्रपर्यालोचनपरं यथा हे देवदत्त ! घटमानय, गां देहि मह्यमित्यादिचिन्तनं तदसत्यामृषा । इदं हि स्वरूपमात्र पर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं नापि मृषेति । इदमपि व्यवहारनयमतेन स्तुमा-पनसमहमलयः वृत्तिः ६.१ | गा.प.५ATः ॥२ यथावस्थित्यस्तुचिन्तनपर-सि. वि.॥ शाजन ४७८॥ iatv MOST
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy