________________
HomeIIRAMRIE
प्रवचन सारोद्धारे
सटीके
द्वितीय:
॥४७४
व्यवच्छेदार्थ वीतरागग्रहणम् । क्षीपाकषायवीतरागत्वं च केवलिनामप्यस्तीति सचबच्छेदार्थ छमस्थग्रहणम् , यद्वा छअस्थः सरागोऽपि भवतीति तदपनोदाथ वीतरागग्रहणम् , धीतरागचासौ छद्मस्थश्च
२२४ द्वारे वीतरागच्छमस्यः । म चोपशान्तकषायोऽप्यस्तीति तद्वयवच्छेदार्थ क्षीणकषायग्रहणम् । क्षीणकपायचासौ
गुण
स्थानकानि वीतरागच्छमस्थव २ तस्य गुणास्थानं क्षीणकथायीतरागच्छद्मस्थगुणस्थानम् १२।
गाथा तथा योजनं योगो व्यापारः, उक्तं च-"कायबाङ्मनाकर्म योगः" तत्त्वार्थसू. ६६१] सह योगेन वर्तन्ते ये ते सयोगा-मनोवाकायाः, ते यस्य विद्यन्ते स सयोगी । तत्र भगवतः काययोगश्चमणनिमेपोन्मेपादिः, बाग्योगो देशमादिः, मनोयोगो मन पर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य मनसैन देशना । ते हि भगवत्ायुक्तान मनोदव्याणि मनापायज्ञानेनावविज्ञानेन च पश्यन्ति ।
|३८० दृष्ट्वा च ते हि विवक्षितवस्त्वालोचनाऽऽकारा न्यथानुपपच्या अलोकस्वरूपादिकमपि बायमर्थ पृष्टमवगच्छन्ति । केवलं ज्ञानं दर्शनं च विद्यते यस्य स केवली, सयोगी चासौ केवली च.सयोगिकेवली, तस्य गुणस्थानं सयोगिफेवलिगुणस्थानम् १३ ।
तथा योग:-पूर्वोक्तो विद्यते यस्यासौं योगी न योगी अयोगी, स चासो केवली च अयोगिकेवली, तस्य गुणस्थानमयोगिकेलिगुणस्थानम् । अयोगित्वं पुनरेवम्-इह विविधोऽपि योगः प्रत्येक द्विधा--सूक्ष्मो बादरश्च तत्र केवलोत्पत्तेरनन्तरं जघन्यतोऽन्तमुहर्तमुत्कर्पतो देशोना पूर्व कोटी विहृत्यान्त-॥१७४॥
१ वाग्यागो-मु.॥२ कारार्थानुपपत्त्या-मु.॥ ३ सयोगी-सि.दि.।।
-
-