________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय: खण्ड:
॥४७३॥
मध्यस्थानं भवति । यावन्तथान्तमुतें समयास्तावन्त्येवाध्यवसायस्थानानि तत्प्रविष्टानां भवन्ति attafa | एकसमयप्रविष्टानां सर्वेषामप्येकाध्यवसाय' स्थानत्वात् । स चानिवृत्तिवादरो द्वेधा-क्षपक उपशमकश्च । क्षपयति उपशमयति वा कषायाष्टकादिकमितिकृत्वा ९ ।
२२४द्वा
गुण
तथा सूक्ष्मः - किड्डीकृतः संपरायो - लोभकषायोदयरूपो यस्य स सूक्ष्मपरायः । स द्विधा - क्षपक स्थानकानि उपशमकश्च । क्षपयति उपशमयति या अनिवृत्तिबादरेण किड्डीकृतं लोभमेकमितिकृत्वा, तस्य गुणस्थानं सूक्ष्मपरायगुणस्थानम् १० ।
गाथा
तथा छादयति ज्ञानादिकं गुणमात्मन इति छद्म-ज्ञानावरणीयादिघातिकर्मोदयः, छद्मनि तिष्ठतीति छथः । स च सरागोऽपि भवतीति तद्वयवच्छेदार्थं वीतरागग्रहणम्, वीतो- विगतो रागो-मायालोभकपायोदयरूपः उपलक्षणत्वादस्य द्वेषोऽपि - क्रोधमानोदयरूपो यस्य स वीतरागः, स चासौ छद्मस्थश्व aarच्छद्मस्थः । स च क्षीणकषायोऽपि भवति, तस्यापि यथोक्तरागापगमात् ततस्तद्वयवच्छेदार्थमुपशान्तकषायग्रहणम् । उपशान्ताः - उपशमिता विद्यमाना एवं सन्तः संक्रमणोद्वर्तनापवर्तनादिकरणेविपाकोदय प्रदेशोदयायोग्यत्वेन व्यवस्थापिताः कषाया येन स उपशान्तकषायः, स चासौ वीतरागच्छप्रस्थश्च २ तस्य गुणस्थानमुपशान्तिकषायवीतरागच्छद्मस्थगुणस्थानम् ११ 1
* तथा क्षीणा - अभावमापन्नाः कषाया यस्य स क्षीणकषायः 1 तत्रान्येष्वपि गुणस्थानकेषु क्षपकश्रेणिद्वारोक्तयुक्त्या क्वापि कियतामपि कषायाणां क्षीणत्वसंभवात् क्षीणकषायव्यपदेशः संभवति, ततस्त१०स्थानित्वात् सि. । स्थानात् वि. ।। २ तुला- प्राचीन कर्म ग्रन्थवृत्तिः ४।२३, प. ९९८ ॥
१३०२
प्र. आ.
३७९
१४७३॥