SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ २२४ प्रवचनसारोद्धारे सटीके गुण कानि द्वितीयः खण्ड: ॥४७० पेक्षया तु विपर्ययः । एवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरगुणापेक्षया विशुद्धयविशुद्धिप्रकषाप्रकर्षयोजना द्रष्टव्या ६। ___तथा न प्रमत्तोऽप्रमतो-निद्रादिप्रमादरहितः, स चासौ संयतश्चाप्रमत्तसंयतस्तस्य गुणस्थानमप्रमत्त. संयतगुणस्थानम् । स्थान तथा अपूर्वमभिनवमनन्यसदृशमितियावत् , करणं स्थितिघात-रसघात-गुणश्रेणि गुणसंक्रम-स्थितिबन्धानां पश्चानां पदार्थानां निर्वर्तनं यस्यामावपूर्वकरणः । तथाहि-बृहत्प्रमाणाया ज्ञानावरणादिकर्म गाथा स्थितेरपवर्तनाकरणेन खण्डनम् - अल्पीकर स्थितिशातः सामाणि हर्मपरमाणुगतस्निग्धलक्षणस्य १३० प्रचुरीभृतस्य सतोऽपवर्तनाकरणेन खण्डनं रसघातः । एतौ च द्वावपि पूर्वगुणस्थानकेषु विशुद्धेरल्पत्वादल्पावेव कृतवान् , अत्र पुनर्विशुद्धेः प्रकृष्टतरत्वाद् बृहन्प्रमाणतयाऽपूर्वाविमौ करोति । तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तमु हतं यावदुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसङ्ख्येयगुणवृद्धथा यद्विरचनं सा गुणश्रेणिः । स्थापना-8888888° एतां च पूर्वगुणस्थानेष्वविशुद्धतरवाद कालतो द्राधीयमी दलिकविरचनामाश्रित्याप्रथीयसी च दलिकस्याल्पस्यापवर्तनाद्विरचितवान् । इह तु तामेव विशुद्धत्वादपूर्वा कालतो इस्वतरां दलिकविरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद्विरचयतीति । तथा 'बध्यमानशुभाशुभप्रकृतिषु अवध्यमानशुभाशुभप्रकृतिदलिकस्य अत्र पासप्रवे (द्वार १ । गा. १५) मलयवृत्तौ (प.२२A) तु-"वध्यमानशुमप्रकृतिष्वबध्यमानाशुभप्रकृतिः || दलिदस्य प्रहिसमयसल्येय गुणग्या विशुश्विशानियनं गुणमस्कमः" इति पाठः ॥ प्र.३ aasaniya ShaEME ISISABITA MOHAIRIDORMONEY
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy