________________
प्रवचनपारोद्धारे अटीके
द्वतीयः ree:
गुणस्थानकानि गाथा
-१४६९॥
तथा विरमति स्म-सावायोगेभ्यो निवर्तने म्मेति विरतः, न विरतोऽविरतः । अथवा विरमणं विरत-सावद्ययोगप्रत्याख्यानम् , नास्य विस्तमस्तीन्यविरतः; स चासो सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः । इदमुक्तं भवति-यः पूर्ववणितापशमिकसम्बराष्टिः शुद्धदर्शनमोहनोदयवर्ती वा झायोपशामिकसम्यग्दृष्टिः क्षीण दर्शनसप्तको वा झायिकसम्यग्दृष्टिविरतप्रत्ययं दृरन्तनस्कादिदुःखकलकर्मबन्धं सावद्ययोगविरतिं च परममुनिप्रणीतसिद्धिमाधाध्यारोहणनिःश्रेणिकल्पां जाननपि न विरतिमभ्युपगच्छति, न च तत्पालनाय यतते, अप्रत्या ख्यानावरणोदयविधिनतत्वात , ते हि अल्पमपि प्रत्याख्यानमावृण्वन्ति, स इहाविरतसम्यग्दृष्टिरुच्यते ४।
तथा सर्वमावद्ययोगम्य देशे-एकवनविषयस्थलमावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावधयोगान्ते विरत' -विरतियस्यामौ देशविरतिः । सर्वमावधयोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानावरणकपायोदयात् । सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा उच्यन्ते इति । देशविरतस्य गुणस्थानं देशविरतगुणस्थानम् ।
तथा संयच्छति स्म--सर्वसावधयोगेभ्यः सम्यगुपरमति स्मेति संयतः, प्रमाद्यति स्म-मोहनी. यादिकर्मोदयप्रभावतः संज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदति स्मेति प्रमत्तः, स चासौ संयतश्च प्रमत्तसंयतः, तस्य गुणस्थानं प्रमत्तमंयत्तगुणस्थानं-विशुद्धयविशुद्धिप्रकर्षापकर्षकतः स्वरूपभेदः । तथाहि-देशविस्तगुणापेक्षया एतद्गुणानां विशुद्धिप्रकर्षाऽशुद्धययकर्षश्च । अप्रमत्तसंयतगुणा
१०ति-सि.॥