________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
खण्ड:
||४६८।।
यति तथा मिथ्यात्ववेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति । तथा च सति तस्योपशमिकसम्यक्त्व'उक्तं च
लाभः,
'उसरदेसं दड्ढल्लयं व विज्झाह वणदवो पप्य । इय मिच्छस्स अणुदए उवसमसम्मं लहह जीवो || १ || तस्यां चान्तमौहूर्तिक्यामुपशान्ताद्धार्या परमनिधिलाभकल्पायां जघन्येन समयशेषार्या उत्कृष्टतः पडावलिकाशेपायां कस्यचिन्महाविभीषिकोत्थान कल्पस्तथाविधं किंचिन्निमित्तमाश्रित्यानन्तानुबन्ध्युदयो भवति । तदुदये चामो सासादनसम्यग्दृष्टिगुणस्थाने वर्तते । उपशम श्रेणिप्रतिपतितो वा कश्वित्सासादनत्वं यातीति कार्मग्रन्थिक मतम् ।
सिद्धान्त
श्रेण्याः समाप्तौ प्रनिविदा प्रभचगुणस्थानेऽप्रमत्तगुणस्थाने वा तिष्ठते । कालगतस्तु देवेष्वरितो भवतीति । सासादनोसरकालं चावश्यं मिध्यात्वोदयादयं मिध्यादृष्टिर्भवतीति २ ।
तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासौं सम्यग्मिध्यादृष्टिः, तस्य गुणस्थानं सम्यग्मिध्यादृष्टिगुणस्थानम्, इहानन्तरोक्तविधिना लब्धेनोपशमिकसम्यक्त्वे नौषधविशेषकल्पेन मदनकोद्रवस्थानीयं मिथ्यामोहनीयं कर्म शोधयित्वा त्रिधा करोति । तद्यथा-शुद्ध मर्धविशुद्धमविशुद्धं चेति । स्थापना तंत्र त्रयाणां पुञ्जानां मध्ये यदा अर्धविशुद्धपुत्र उदेति तदा तदुदयत्रशाज्जीवस्यार्धविशुद्ध मर्हदभिहितत व श्रद्धानं भवति । तेन तदासौ सम्यग्मिध्यादृष्टिगुणस्थानमन्तर्मुहूर्तकालं स्पृशति । तत ऊर्ध्वमवश्यं सम्यक्त्वं मिध्यात्वं वा गच्छतीति ३ ।
१ उक्तं च-" ऊसरदेसं दडलयं व विद्या वणदवो पप्प इय मिच्हरस अणुदये उपसमसम्मं सहर जीवो ॥" नास्ति, सि. वि. प्रत्येोः पञ्चसम्प्रहेऽपि च दृश्यते ।।
२२४ द्वारे
गुणस्थान
कानि
गाथा
१३०२
प्र. आ.
३७७
॥४६८॥