________________
-
२२४ द्वारे गुणस्थानकानि गाथा
प्र.आ.
मपि प्रवचनार्थमभिरोचयमानोऽपि यदि तद्गतमेकमप्यक्षा न रोचयति तदानीमप्येष मिथ्यादृष्टिरेयोच्यते; प्रवचन- | तस्य भगवति सर्वज्ञे प्रत्ययनाशात् । उक्तं चसारोद्धारे| "सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नमः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥१॥" सटीके
किं पुनः शेषो भगवदर्हदभिहितयथावजीचाजीवादिवस्तु तत्वप्रतिपत्तिविकलः ? । ननु सकलप्रवचद्वितीयः नाभिरोचनात्तद्गतकतिपयार्थानां चारोचनादेष न्यायतः सम्यग्मिध्याष्टिरेव भवितुमर्हति, कस्मान्मिध्याखण्ड:
दृष्टिः १, तदसत् , वस्तुतचापरिज्ञानात् । इह यदा सकलं वस्तु जिनप्रणीततया सम्यक् श्रद्धत्ते तदानीमसौ
सम्यग्दृष्टिः । यदा त्वेकस्मिन्नपि वस्तुनि पर्यारो का मतिदौर्बल्यादिना प्रकान्तेन सम्यकपरिज्ञान-मिथ्यापरि॥४६५।
ज्ञानाभावतो न सम्यक् श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः, तदा सम्यग्मिध्यादृष्टिः । उक्तं च शतकबृहच्चूणौं--
___“जहा नालिकेरदीववासिस्स खुहाइयस्सवि इत्थ समागयरस पुरिसस्स ओयणाइए अणेगविहे ढोइए तस्स आहारस्सोवरिं न रुई न य निंदा, जेण तेण सो ओयणाहओ आहारो न कयावि दिवो नावि सुओ, एवं सम्मामिच्छादिद्विस्सवि जीवाइपयत्थाणं उपरि न य ई नाघि निंद" [ ]त्ति । यदा पुनरेकस्मिन्नपि वस्तुनि पर्याये वा एकान्ततो विप्रतिपत्ति प्रतिपद्यते तदा मिथ्यादृष्टिरेवेत्यदोषः ।
तथा 'आयम्-औपशमिकसम्यक्त्वलाभलक्षणं सादयति-अपनयतीति नैरुक्ते यशब्दलोपे आसाद. नम्-अनन्तानुबंधिकषायवेदनम् । सति पस्मिन् परमानन्दसुखफलदो निःश्रेयसतरुवीजभूत औपशमिक- १ तुला-प्राचीनकर्मग्रन्थटीका ४१२६, प. १८६ ॥ २०६.सि. वि. ।।
३७६
॥४६५॥