________________
तत्र मिथ्या-विपर्यस्ता दृष्टिः-अर्हत्प्रणीततत्त्वप्रतिपत्तिर्यस्य 'भक्षितधत्तुरपुरुषस्य सिते पीतप्रतिपत्तिप्रवचन- | वत् स मिथ्यादृष्टिः । गुणा-ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः; तिष्ठन्ति गुणा अस्मिन्निति स्थानंसारोद्धार ज्ञानादिगुणानामेव शुद्धयशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः, गुणानां स्थानं गुणस्थानम् , मिथ्याण्टेगुण-गुणसटीके
स्थान-सासादनाद्यपेक्षया ज्ञानादिगुणानां शुद्धयपकर्षकृतः स्वरूपभेदो मिथ्यादृष्टिगुणस्थानम् । स्थान. द्वितीयः
ननु यदि मिथ्यादृष्टिरसौ कथं तस्य गुणस्थानसंभवः ?, गुणा हि ज्ञानदर्शनचारित्ररूपाः, तत्कथं कानि खण्ड:
ते दृष्टी ज्ञानादिविपर्यस्तायां भवेयुः १, उच्यते, इह यद्यपि तत्वार्थश्रद्धानलक्षणात्मगुणसर्वघातिप्रबलमिच्या-गाथा 11४६४॥
स्वमोहनीयविपाकोदयवशाद्वस्तुप्रतिपत्तिरूपा दृष्टिम्सुमतो विपर्यस्ता भवति, तथापि काचिन्मनुष्यपश्वादि- १३०१ प्रतिपाचरन्ततो निगादावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ताऽपि भवति । यथाऽतिबहलघनपटलसमाच्छादितायामपि चन्द्रार्कप्रभायां काचित्प्रभा । तथाहि-समुन्नत नूतनघनाघनघनपटलेन रविरजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तन्प्रभाविनाशः संपद्यतेः प्रतिप्राणिप्रसिद्धदिनरजनिविभागाभावप्रसङ्गात् । उक्तं च- 'सुट्ठवि मेहसमुदए होइ पहा चंदसूगणं"[ ] इति । 'एवमिहापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्तापि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसंभवः । यद्येवं ततः कथमसो मिथ्यादृष्टिरेव मनुष्यपश्वादिप्रतिपत्त्यपेक्षया अन्ततो निगोदावस्थायामपि तथाभृताव्यक्तस्पर्शमात्रप्रतिपत्यपेक्षया वा सम्यग्दृष्टित्वादपि ?, नैष दोषः, यतो भगवदहत्प्रणीतं सकल
मक्षितहस्पूरपुरुषस्य-सि. वि. जीवसमासवृत्तौ (प.) च ।। २ नूतनधनाधनपटलेन-सि-वि. ॥ A सुष्ठपि मेघसमुदये भवति प्रमा चन्द्रसूर्ययोः॥ ३इत प्रारभ्य तुल्यप्रायं पासंग्रहमसय० वृत्तिः दा.१। गा. १५, ५, १६ A तः ।।
| ॥४६॥
EXAMS