SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ स भेदाः पुद्गलाः, तेषामेव रूपादिमत्त्वात् । रूपव्यतिरेकिणोऽरूपिणो-धर्मास्तिकायादयः । तत्र रूपिणश्चतुर्धा, अरूप्रवचन २२३ द्वारे पणिश्च दशधा । बहुवक्तव्यत्वाच्च प्रथममरूपिण आह-धर्मास्तिकाया-ऽधर्मास्तिकाया-ऽऽकाशास्तिकायाःसारोद्धारे । अजीवपूर्वोक्तस्वरूपास्त्रयोऽपि प्रत्येकं त्रिभेदाः । तद्यथा-धर्मास्तिकायद्रव्यम् , धर्मास्तिकायदेशाः, धर्मास्तिकाय. सटीके प्रदेशाः । तत्र 'धर्मास्तिकायरूपं सकलदेशप्रदेशात्मकाविभागधर्मानुगतसमानपरिणामवत् अवयविद्रव्य गाथाद्वितीयः । धर्मास्तिकायद्रव्यम् । तथा तस्यैव धर्मास्तिकायद्रव्यस्य देशाः-बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागा खण्ड: धर्मास्तिकायदेशाः । तथा धर्मास्तिकायस्य प्रकृष्टा देशा-निर्विभागा 'भागा धर्मास्तिकायप्रदेशाः ते चास... ॥४६२॥ येया लोकाकाशप्रदेशप्रमाणत्वात्तेषाम् । एवअधर्मास्तिकाया-55काशास्तिकाययोरपि प्रत्येकं त्रिभेदता प्र. आ. बाच्या । नवरमाकाशास्तिकायप्रदेशा अनन्ता द्रष्टव्याः, अलोकम्यानन्तत्वात् । दशमश्च अद्धाकालः, अस्य ३७५ च वर्तमानसमयरूपस्यैव परमार्थसत्वाद्देशकल्पनाविरहः । तथा स्कन्धा देशाः प्रदेशाः परमाणश्वेति चतुर्विधा रूप्यजीवाः । तत्र स्कन्दन्ति-शुष्यन्ति धीयन्ते च-पुष्यन्ति विचटनेन संघातेन चेति स्कन्धाः-अनन्तानन्तपरमाणुप्रचयरूपा मांसचक्षुग्राह्याः कुम्भस्तम्भा. दयः, तदग्राह्या अचित्तमहास्कन्धादयोऽपि पृषोदरादित्वाच्च रूपनिष्पत्तिः । अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थम् , "देशाः-स्कन्धानामेव स्कन्धत्वपरिणाममजहां बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागाः अत्रापि बहुवचनमनन्तप्रादेशिकेषु तथाविधेषु स्कन्धेषु "देशानन्तत्वसंभावनार्थम् । प्रदेशास्तु धर्मास्तिकायद्रव्यरूपम-मु. ।। २ सकलप्रदेशानुगतसमान० सि.बि. ३ मागा-सि.पि. नास्ति ।। ४ देशाना-सि.॥ ५ देशानामन्त० कि.॥ 2-2-2.5. . S म
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy