________________
२२१ द्वारे
षट्कम् गाथा |१२९०
१२९८
संलुलिततया मिश्रीभवनं यद्वा तत्तद्रव्यक्षेत्रकालाध्यवसायापेक्षया तथातथासंक्रमादिरूपतया यत्परिणमनं स परिणामः । एष चात्र तात्पर्या-मोहनीयस्य औपशमिक-क्षायिक-झायोपशमिकोदयिक-पारिणामिकलक्षणाः पश्चापि भावाः सम्भवन्ति । ज्ञानावरण दर्शनावरणा-ऽन्तरायाणामौपज्ञमिकवर्जाः शेपाश्चत्वारः, नाम-गोत्र-वेदनीया-ऽऽयुपा क्षायिकोदयिकपारिणामिकलक्षणास्त्रय इति ॥ ९८ ॥ . अथ गुणस्थानकेषु भावपश्चकं चिन्तयन्नाह--- ... सम्माइचउसु तिग चउ भावा चउ पणुवसामगुवसंते।
चउ 'वीणेऽपुव्वे तिमि सेसगुणठाणगेगजिए ॥ ९९ ॥★ "सम्माई'त्यादि, सम्यग्दृष्टयादिषु चतुएं-अविरत सम्यग्दृष्टि देशविरत-प्रमत्ता-ऽप्रमत्तमंयतलक्षणेषु गुणस्थानकेषु त्रयश्चत्वारो या भाषाः प्राप्यन्त इति शेषः । तत्र क्षायोपशमिकसम्यग्दृष्टेश्चतुर्ध्वपि गुणस्थानकेषु त्रयो भावा लभ्यन्ते । तद्यथा-यथासंभवमौदयिकी गतिः, क्षायोपशमिकमिन्द्रिय-सम्यक्त्वादि, पारिणामिक जीवत्वमिति । क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेश्च चत्वारो भावा लभ्यन्ते, त्रयस्तावत्पूर्वोक्ता एव, चतुर्थस्तु क्षायिकसम्यग्दृष्टेः क्षायिकसम्यक्त्वलक्षणः औपशमिकसम्यग्दृष्टेस्त्वौपशमिकसम्यक्त्वलक्षण इति ।
..... तथा चत्वास पञ्च वा भावा द्वयोरप्युपशमकोपशान्तयोर्भवन्ति । किमुक्तं भवति :-अनिवृत्तिवादर१वीणापुम्वे-मुः। श्रीणे अपुल्वे-ता. ॥ खीणापुग्वे-इति चतुर्थ कर्मपन्थे [गा. ७०] पाठः ।। २श्वत्वारो-सि.वि.॥*गाथेयं (१२९४) 'चतुर्थकर्मग्रन्थे (नव्य गा.८) अपि विद्यते ।।.
प्र. आ.
॥४५॥