SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीयः खण्ड गाथा १२९०१२९८ ।।४५६॥ चिन्त्यमानस्य चत्वारो मेदा भवन्ति । इदमुक्तं भवति-औदयिकः क्षायोपशमिकः पारिणामिक इत्ययं त्रिकसंयोगनिष्पनो भङ्गो गतिमेदाच्चतुर्धा भिद्यते, तद्यथा-निरयगतावौदयिकं नैरयिकत्वम् , क्षायोपशमिकमिन्द्रियादि, पारिणामिकं जीवत्वादि। 'तिर्यग्गताचौदायिक तिर्यग्योनित्वम् , क्षायोपशमिकमिन्द्रियादि, पारिणामिकं जीवत्वादि । एवं नरसुरगत्योरपि भावना काय। ___तथा एतैरेवौदयिकादिभिस्त्रिभिः क्षायिकसहितैर्निष्पन्नस्य सान्निपातिकस्य भावस्य चत्वारो भेदा भवन्ति । अयमर्थ:-अमीषामेव त्रयाणां भावानां मध्ये यदा क्षायिको भावश्चतुर्थः प्रक्षिप्यते तदा चतुष्कसंयोगो भवति । एवं चामिलपनीयः-औदयिका, क्षायिकः, क्षायोपशमिका, पारिणामिकः । एषोऽपि गतिभेदाच्चतुर्धा, तद्यथा-औदयिकी नरकगतिः, क्षायिकं सम्यक्त्वम् , क्षायोपशमिकमिन्द्रियादि, पारिणामिक जीवत्वादि । एवं तिर्यग्नरसुरगतिष्वपि भावनीयम् । प्रकारान्तरेण चतुःसंयोगे एव चतुर्भेदानाह-तदभावे-अनन्तरप्रक्षिप्ततायिकभावाभावे औपशामिकभावयुक्तैरौदयिकादिभिरेव चत्वारो भेदा भवन्ति । एत दुक्तं भवति-यदा क्षायिकभावस्थाने औपशमिको भावः प्रक्षिप्यते तदापि चतुष्कसंयोगो भवति । एवं चामिलापा-औदयिकः, औपशमिकः, क्षायोपशमिका, पारिणामिकः । एषोऽपि गतिभेदात्यागिव चतुर्धा भावनीयः । नवरमौंपशमिकं सम्यक्त्वमवगन्तव्यम् । तथा 'एककः-एकसङ्खथः सानिपातिको भेद उपशमश्रेणिसिद्धकेवलिषु भवति । तत्र औदयिकः, औपशमिकः, क्षायिका, क्षायोपशमिका, पारिणामिक इत्येवंरूप एकः पञ्चकसंयोगो यः क्षायिकः सम्यग्दृष्टिः १ तिर्यग्जाता० सि. ॥ २ एकेका-सि.वि. ॥ प्र. आ. | ॥४५६
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy