________________
वचन
रोद्धारे
टीके
द्वतीयः
ण्ड:
१४५५॥
freः क्षायोपशमिक इति तृतीयः, औदयिकः पारिणामिक इति चतुर्थः, औपशमिकः क्षायिक इति पञ्चमः, औपशमिकः क्षायोपशमिक इति षष्ठः, औपशमिक पारिणामिक इति सप्तमः क्षायिकः क्षायोपशमिक इत्यष्टमः क्षायिकः पारिणामिक इति नवमः, क्षायोपशमिकः पारिणामिक इति दशमः ।
तथा दश त्रिसंयोगे - औदयिक औपशमिकः क्षायिक इत्येको भङ्गः, औदयिक औपशमिकः क्षायोपशमिक इति द्वितीयः, औदयिक औपशमिकः पारिणामिक इति तृतीयः, औदयिकः क्षायिकः क्षायोपशमिक इति चतुर्थ, औदासिक पारिणानिक इति पञ्चमः, औदयिकः क्षायोपशमिकः पारिणामिकः इति षष्ठः, औपशमिकः क्षायिकः क्षायोपशमिक इति सप्तमः, औपशमिकः क्षायिकः पारिणामिक इत्यष्टमः, औपशमिकः क्षायोपशमिकः पारिणामिक इति नवमः, क्षायिकः क्षायोपशमिकः परिणामिक इति दशमः । तथा चतुष्कसंयोगे - औदयिक औपशमिक क्षायिकः क्षायोपशमिक इत्येको भङ्गः, औदयिक औपशमिकः क्षायिकः पारिणामिक इति द्वितीयः, औदयिक औपशमिकः क्षायोपशमिकः पारिणामिक इति तृतीयः, औदयिकः क्षायिकः क्षायोपशमिकः पारिणामिक इति चतुर्थः, औपशमिकः क्षायिकः क्षायोपशमिकः पारिणामिक इति पञ्चमः षड्विंशतितमस्तु भङ्गः पञ्चकसंयोगे जायमानः सुप्रतीत एव । एते च षड्विंशतिर्भङ्गा भङ्गरचनामात्रमधिकृत्य दर्शिता वेदितव्याः, संभविनः पुनरेतेषु मध्ये परमार्थतः षडेव । तद्यथा - एको द्विक्संयोगे ९ द्वौ त्रिकसंयोगे ५-६, द्वौ चतुष्कसंयोगे ३-४, एकः पञ्चकसंयोगे ॥९४॥ एते चावान्तरभेदतः पंचदश भवन्त्यतस्तान् सूत्रदाह -- 'ओदई'त्यादिगाथाद्वयम् औदयिकक्षायोपशमिकपारिणामिकैर्भावैर्निष्पन्नस्य साभिपातिकस्य नारकतिर्यग्नरसुरस्वरूपगतिचतुष्कविषयतया
,
२२१
भाव
भेदाः
गाथा
१२९
१२९
प्र. अ
३७२
॥४५६