________________
प्रवचनआरोद्धारे सटीके
द्वतीयः अण्ड:
।४५४॥
ननु निद्रापञ्चकासातादिवेदनाहास्यरत्यरत्तिप्रभृत्यः प्रभृततरभावा अन्येऽपि कर्मोदयजन्याः सन्ति तत् किमित्येतावन्त एवैते निर्दिष्टाः १, सत्यम् , उपलक्षणमात्रत्वादमीषा संभविनोऽन्येऽपि द्रष्टव्या इति ॥१३॥
२२१ द्वा
पारिणाअथ पारिणामिक भेदास्त्रीनाह- 'पंचे'त्यादि, पश्चमके च पारिणामिकत्वलक्षणे भावे जीवन्या.
मिकऽभव्यत्व-भव्यत्वानि वर्तन्ते । जीवत्वमभव्यन्वं भव्यत्वं चानादिपारिणामिको भाव इत्यर्थः उपलक्षणं चेतत ,
भेदाः तेन ये गुडघृततण्डुलामवघटादीनां नवपुराणत्वादयोऽवस्थाविशेषाः ये च वर्षधर पर्वत-भवन-विमान कूट
गाथा रत्नप्रभादीनां 'पुद्गलविचटन संपाद्या अवस्थाविशेषाः, यानि च गंधर्वनगराणि, यच्च कपिहमिन मुल्कापातो गर्जितं महिका दिग्दाहो विद्युन् चन्द्रपरिषः सूर्यपरिय। चन्द्र सूर्यग्रहणमिन्द्रयनुरित्यादिः सर्वः सादिपारिणामिको भावः । लोकस्थितिरलोकस्थितिधर्मास्तिकायत्त्रमित्यादिरूपस्त्वनादिपारिणामिक इति । उक्ताः प्रत्येकं भावभेदाः, सम्प्रत्येतेषामेव भेदानां सर्वसङ्ख्यामाह- पंचण्हवी'त्यादि. पञ्चानाम
प्र. आ. प्योपशमिकादीनां भावानां भेदाः समुदिताः सन्त एवमेव-पूर्वोक्तप्रकारंण त्रिपञ्चाशत्मङ्ख्या भवन्ति । द्विनवाष्टादशैकविंशतित्रयाणां मीलने तत्सङ्ख्यायाः सद्भावादिति । षष्ठम्तु सान्निपातिको भाव एतेषामेव द्वयादिसंयोगनिष्पाद्यः । तत्र चागमोक्तक्रमेण आदयिकीपशमिकक्षायिकमायोपशमिकपारिणामिकरूपाणां पश्चाना पदानां सामान्यतः षड्विंशतिर्भङ्गा उत्पद्यन्ते । तद्यथा-दश द्विकसंयोगे, दश त्रिकसंयोगे, पञ्च चतुष्कर्मयोगे. एका पञ्चकसंयोगे इति ।
॥४५४॥ तत्र द्विकसंयोगे दश-औदयिक औपशमिक इत्येको भङ्गः, औदयिकः क्षायिक इति द्वितीयः, औद- । AAP पुदगल विचटनपटनसंपापा-मु॥२०आन्दः सि. वि. पविशतिर्भवाः समुपद्यन्ते-स.वि
Erics
HAMAU
Company
SASHAMATARWASSESSINE
RA
M