SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीयः खण्ड: २४५२॥ स्वात् सूत्रस्य' केवलदर्शनम्, केवलज्ञानम्, दानलाभोपभोगपरिभोगवीर्यलब्धयः, क्षायिकसम्यक्त्वम्, क्षायिक चारित्रं च द्वितीये क्षायिके भावे भवन्ति । तथाहि केवलदर्शनं केवलज्ञानं च निजनिजावरणक्षय एवोपजायते, क्षायिकदानादिलब्धयस्तु पञ्चापि पञ्चविधान्तरायक्षय एवः क्षायिकसम्यक्त्वमपि दर्शनमोहसमकक्ष, क्षायिक चारित्रं तु पुनश्चारित्रमोहनीय क्षये इति ॥ ९१ ॥ भावम्, अधुना क्षायोपशमिकमा मेदानष्टादशसङ्ख्यानाह - 'च' इत्यादि, चत्वारि ज्ञानानि -मति श्रुताsafe मनःपर्यायरूपाणि, अज्ञानत्रिक-मतिश्रुताज्ञानविभङ्गरूपम्, दर्शनत्रिकं चक्षुरचक्षुरवधिदर्शनस्व'पंचे 'ति सङ्ख्या दानेनोपलक्षिता लब्धयो दानलब्धयः, दानलाभोपभोगपरिभोगवीर्य लब्धयः, सम्यक्त्वं सम्यग्दर्शनम्, चारित्रं च सामायिक छेदोपस्थापनीय परिहारविशुद्धिक-सूक्ष्मसंपयलक्षणम्, संयमासंयमो - देशविरतिरूप इत्येतेऽष्टादश मेदास्तृतीये क्षायोपशमिके भावे भवन्ति । तथाहि -ज्ञानचतुष्कमज्ञानत्रिकं च यथास्वमावारकस्य मतिज्ञानावरणादिकर्मणः क्षयोपशम एव भवति दर्शनत्रिकं तु चक्षुदर्शनावरणादि क्षयोपशमे, दानादिकाः पुनः पञ्च लब्धयोऽन्तर कर्मक्षयोपशमे भवन्ति । ननु दानादिलश्धयः पूर्व क्षायिकभाववर्तिन्य उक्ताः इह तु क्षायोपशमिक इति कथं न विरोधः १० नैतदेवम्, अभिप्रायापरिज्ञानात्, दानादिलब्धयो हि द्विधा भवन्ति - अन्तरायकर्मणः क्षयसंभविन्यः क्षयो पशमसंभविन्यश्च तत्र याः क्षायिक्यः पूर्वमुक्तास्ताः क्षयसंभूतत्वेन केवलिन एव भवन्ति, यास्त्विह n १ च-सि. वि. नास्ति ॥ २ तु-मु. नास्ति ॥ ३ क्षायोपशमिक वि. क्षायोपशमिका-सि० ॥ ४ क्षायोपशमिके-सि. वि. ॥ ५०का:-सि ॥ २२१ द्व वायोप मिकमेद गाथा १२९० १२९८ प्र. आ.. ३७१ ॥४५२
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy