SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ २२१द्वा भावपटकम गाथा पंचमगंमि य भावे जीवाभवत्तमव्वया चेव । नवचन पचहवि भावाणं भेगा मेन लेना ४ ।। नारोद्धार ओदयियस्वओवसमियपरिणामेहिं चउरो गइचउक्के । नटीके स्वइयजुएहिं चउरो तदभावे उवसमजुएहिं ।। ९५ ।। द्वतीयः एक्केक्को उवसमसेदीसिडकेवलिसु एवमविरहा । पन्नरस सनिवाइयभेया वीस असंभविणो ।। १३ ।। दुगजोगो सिहाणं केवलिसंसारियाण 'निगजोगी। चउजोगजुभं चरसुवि गईसु मणुयाण पणजोगो ।। ९ ।। मोहस्सेवोवसमो वाओवसमो चण्ह घाईणं । उदयकस्वय परिणामा अट्टण्डवि हुनि कम्माणं ॥ ९८ ॥ [पञ्चमंग्रहे गा. १४) विशिष्टहेतुभिः स्वभावतो वा जीवानां तेन तेन रूपेग भवनानि भावा:-यम्नुपरणामविशेषाः अयया भवन्त्येभिरुपशमादिभिः पर्यायरिति भावाः । 'छच्चे' ति चशब्दम्यावधारणायन्धान पव-पदमङ्ख्या एव । तद्यथा-औषशमिका, क्षायिका, झायोपशमिकः, औदयिका, पारिणामिकः, 'सानिपातिकश्च ।। । तत्रोपशमो-भस्मच्छन्नाग्नेग्विानुद्रेकावस्था प्रदेशतोऽप्युदयाभाव इति यावत् : इत्थंभूतश्चोपशमः - सर्वोपशम उच्यते । स च मोहनीयस्यैव कर्मणो न शेषस्य । 'सव्वुवसमो मोहस्सेव उ' इति वचनान् । AAREET तिय मु.॥ २ सानिपानिय सि. नास्ति ॥ ३ वापरामिको-मि.वि.॥ प्र. आ. VIE MARWSANIES MARECHAR UORPORAKAAYS ASTRAMSARDAMOHANTERA AGRAT BelanmaAGRAitiedoniationshipstimonymsofindiasmosis
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy