________________
प्रवचन
दुरभिः, रसौ तिक्तकटुको, स्पर्शाश्च गुरु-खर- रुक्ष- शीतरूपा इति । उपघातं कुत्सिता च-अप्रशस्ता विहायोगतिः, स्थाereas च स्थावर सूक्ष्मा पर्याप्त-साधारणा -ऽस्थिरा ऽशुभ- दुर्भग- दुःस्वराऽनासारोद्वारे देया- यशःकीर्तिलक्षणम्, एताश्चतुस्त्रिशन्नामकर्म प्रकृतयः मिलिताश्च सर्वा द्वयशीतिः पापप्रकृतयः - अशुभसंज्ञाः प्रकृतय इत्यर्थः । वर्णादिचतुष्कं हि शुभप्रकृतिसङ्ख्यायामशुभप्रकृतिसङ्ख्यायां च परिगृह्यतेः तस्य द्विधा संभवात् ; अतो चन्धोक्ताया विंशत्युत्तरशतलक्षणसङ्ख्याया न व्याघात इति ||८७||८८|| ८९ || २२० ||
सटीके
द्वितीय:
खण्ड:
।।४४९।।
इदानीं 'भावच्क्कं सपडिभेयं' त्येकविंशत्युत्तरद्विशततमं द्वारमाह
भावा छुच्चोवसमिय १ स्वइय २ खओवसम ३ उदय ४ परिणामा ५ । दु २ नव ९ द्वारि १८ गवीसा २१ तिग ३ भेया सन्निवाओ य ॥ ९० ॥ समचरणाणि पदमे दंसणनाणा दाणलाभाइ" । उपभोग भोगवीरिय सम्मचरिताणि य बिइए ॥ ९९ ॥ नाणमणातिगं दंसणतिग पंच दाणलडोओ ! सम्मन्तं चारितं च संजमासंजमो तइए ॥ ९२ ॥ चउगड़ चक्कसाया लिंगतिगं लेसकमनाणं | मिच्छत्तमसिडसं असंजमो तह
चउत्थम्मि || ९३ ॥
१ य मु. ॥
२२१द्व भाव
षट्कम्
गाथा
१२९०
१२९८
प्र. आ.
३०७
||४४९॥