________________
२२.द्वार
मारोद्धारे
(१२८९
४८
उद्योलम् सुप्रशस्ता विहायोगतिः, सादिदरच-बस-बादर-पर्याव-प्रत्येक-स्थिर-शुभ मुमग-सुस्वरा-देवयश-कीर्तिलक्षणं निर्माणं च । एता एव तीर्थकरनाम्ना सहिता द्विचत्वारिंशत्पुण्यप्रकृतपः शुभसंशिकाः प्रकृतयो भवन्ति । एताश्च शिवश्रीकटाझितानां सच्चानां सदैव प्राप्यन्त इति ॥ ३८६ ॥ २१॥ इदानी चासोई पावपयडीओ चि विंशत्युत्तरद्विशततमं द्वारमाह
नाणंतरायदसगं१. 'दंसण नव , मोहपयह छब्बीसा २६ । अस्सायं निरयाउं नीयागोएण अडयाला ८७॥ नरयदृगं तिरियङग ४ जाइचक्कं ८ च पंच संघयणा १३ ! संठाणावि य पंच ३ १८ वनाइचउमपसत्यं २२ ॥८८॥ उवधाय २३ गाविसमगई २४ याजदान होलि चोत्तीसा ३४॥
सवाओ मीलियाभो पासीई पावपयडीओ ८२ ॥८॥
झानावरणपशकम् , अन्तरायपञ्चकम् , दर्शनावरणनवकम् , सम्यक्त-मित्रे उदयमेव केवलमाश्रिन्यासुमे, न बन्धमपि, तथोन्यासभवान , अतुम्त मोहनीयस्य षड्विंशतिः प्रकृतयः, असातं नरमायुकं नीचेगोत्रं चेत्येता अटचत्वारिंशत्रकृतयः, नरकद्विर-नरकगनि-नरकानुपूर्वीस्वरूपम् . निर्यन्द्विक-तियम्गतितियंगानुप्रीलक्षणम् , जानिचतुष्का-एकेन्द्रिय-द्वीन्द्रिय-वीन्द्रिय-चतुर्गिन्द्रयजातिलक्षणम् • पञ्च संहननानि प्रथमवानि, संस्थानान्यपि आधानि पञ्च, वांदिचतुष्कमप्रशस्तम् , स्त्र वौँ नील-कृष्णो, गन्धो
१ दसमा ११ मोह० मु.॥ २ कुविहायगई-मु.॥
evea