________________
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्ड:
२१९ ४२ पुण्यप्रकृतय गाथा १२८ १२८६ प्र. आ
11४४७॥
इदानीं 'बायालीसा य पुन्नपयडीओ' ति एकोनविंशत्युत्तरद्विशततमं द्वारमाह
सायं १ उच्चागोयं २ नरतिरिवेवाउ ५ नाम एयाओ मायदुर्ग ७ देवदुर्ग ( पंचिंदियजाइ १० तणुपण १५॥ ८३ ॥ अंगोवंगतिगंपि य १८ संघयणं बजरिसहनारायं १९ । पढम चिय संठाण २० पन्नाइच उक्क सुपसत्थं २४ ॥ ८४ ॥ अगुरुलहु २५ पराघायं २६ उस्सासं २७ आयवं च २८ उज्जोयं २९ । सुपसत्था विहगगई ३. तसाइदसगं च ४० निम्माणं ४१ ॥ ५ ॥ नित्थयरेणं सहिया पुन्नप्पयहोओ हुति पायाला ४२ ।
सिवसिरिकडक्खियाणं सयावि सत्ताणमेयाउ ॥ ८६ ।। सात-सातवेदनीयम् , तथा उच्चैगोत्रम् , तथा नरायुस्तिर्यगायुदेवायुश्च; तथा एताश्च नामकर- प्रकृतयस्तद्यथा-मनुष्यद्विकं-मनुष्यगति-मनुष्यानुपूर्वीलक्षणम् , देवद्विकं-देवगति-देवानुपूर्वीलक्षणम् , पञ्चेन्द्रियजातिः, तनुपञ्चकम्-औदारिक बैंक्रिया-ऽऽहारक-तैजस-कार्मणलक्षणम् , अङ्गोपाङ्गत्रिकम्-औदा. रिक-वैक्रिया-ऽऽहारकाङ्गोपाङ्गलक्षणम् , संहननं वज्रर्षभनाराचाख्यम् , प्रथमं चैव संस्थान-समचतुरस्राख्यम् , तथा वर्णादिचतुष्क-वर्ण-गन्ध-रस-स्पर्शस्वरूपं सुप्रशस्तं-'शुभम् । तत्र वर्णाः-शुक्ल-पीत-रक्ताः, गन्धः सुरभिः, रसा मधुरा-ऽम्ल-कपायाः, स्पर्शा मृदु-लघु-स्निग्धोष्णा इति । अगुरुलधु पराघातम् उच्छ्वासम् आतपम्
१ शुभम्-सि. वि. नास्ति ।।
-
॥४४७