SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके १०४द्वारे अप्रति बद्ध अह अस्थि पयविचारो चउपाडिवयंमि होइ निग्गमणं । अहवावि अनितस्स 'आरोषण सुत्तनिधि ॥७७६॥ [वृ. क. भा. ४२८६-७] एगखेलाधिशासी काशाइएकाचारिगो जइवि । । तहवि हु विसुहचरणा विसुद्धआलंघणा जेण ॥७७७॥ सालंधणो पड़तो अत्ताणं दुग्गमेऽवि धारेइ । इय सालवणसेवी धारेइ जई असहभावं ॥७७८॥ [आव. नि. ११७२] . काहं अछित्ति अदुवा *अहीहं तवोवहाणेसु य उज्जमिस्स ।। .. गणं व नीईसु य सारइस्सं, सालंयसेवी समुवेइ मोक्त्रं ॥७७९॥ ... "अप्पडिबडो' इत्यादि गाथाऽष्टकम् , अप्रतिबद्धश्च सदा-सर्वकालमभिष्वङ्गरहित इत्यर्थः, गुरूप- देशेन हेतुभूतेन, क्रेत्याह-सर्वभायेषु द्रव्यादिषु, "तत्र द्रव्ये-श्रावकादी, क्षेत्रे- “निवातसत्यादौ, कालेशग्दादो, भावे-शरीरोपचयादौ अप्रतिबद्धः, किमित्याह-मासादिविहारेण सिद्धान्तप्रसिद्धेन विहरेत-विहारं कुर्यात् । “यथोचित-संहननायौचित्येन नियमाद्- 'अवश्यंभावत इति । एतदुक्तं भवति-द्रव्यादिप्रतिबद्धः सुखलिप्सुतया तावदेकत्र न तिष्ठेत् । किं तर्हि १, पुष्टालम्बनेन, मासकल्पादिना विहारोऽपि च १ आरोयण सुत्तनिदिदा जे. २ ता । आरोवण घुबनिद्दिट्रा-इति कृ. क. मा. पाठः॥२ अहिस्सं मु आवश्यकहारिमद्रयामपि [प.५३४] अहीहं-इति पाठः।। ३तवोवहाणेण-ता.॥४नीहसु-मु.।। ५ तुलना-धर्मसंग्रहवृत्तिः मा.२ .१४७ त ६ निर्यातमु निवास सि.। धर्मसं. वृत्तावपि भा.२१.१४७] निवात इति पाठः । ७ यथोक्तं-जे.॥ अवश्यंभावयति-जे.। अवश्यं माव इति-वि.॥ विहारः गाथा ७७२७७९ प्र. आ. २२५ Lavanniumineration ॥२
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy