________________
प्रवचनसारोद्धारे
अप्रति
सटीके
॥२२॥
विहारः गाथा
विहारचतुर्विधो भवति, द्रव्यतः क्षेत्रतः कालतो भावतश्च, एतदेवाह-दिव्वओ' इत्यादि, द्रव्यतश्च. क्षुषा प्रेक्षते मार्गस्थितान् जीवानिति शेषः, क्षेत्रतो युगमात्र क्षेत्रम् , युगं-यूपं चतुर्हस्तप्रमाणं तत्प्रमाण भूमि निरीक्षेत, अत्यासन्नस्य दृष्टस्यापि कस्यचिज्जीवादेः रक्षितुमशक्यत्वात ( ग्रन्थानं ८०००) युगमात्राच्च परतः श्लक्ष्णाजीवादेष्टुमप्यशश्यत्वादिति युगमात्रग्रहणम् , कालतो यावत्कालं मुहर्त प्रहरादिकं 'रोएज्ज' ति गच्छेत , भावतश्च उपयुक्तः-सम्यगुपयोगपर इनि ॥७७१।१०३॥ साम्प्रतम् 'अप्पडिबद्धविहारो' त्ति चतुरुत्तरशनमं द्वारमाह
अप्पडिबडो अ सया गुरूवएसेण सध्यभावेसु । मासाइविहारेणं 'विहरेज्ज जहोचियं नियमा ७७२॥ मुत्तूण मासकप्पं अन्नो सुत्तमि नथि उ बिहारो । ता कहमाइग्गहणं कज्जे ऊणाइभावेणं ॥७७३।। [पञ्चव० ८६५-६] कालाइदोसओ जइ न दवओ एस कारण नियमा । भावेण तहवि कीरइ संथारगवच्चयाईहिं ॥७७४।।
काऊण मासकरूपं तत्थेव ठियाण तीस मग्गसिरे ।
सालंबणाण जिद्दोग्गही य छम्मासिओ होइ ॥७७५|| विहरेइ-ता.॥२ कीरये-जे । कीरई-इति घ.सं. वृत्तौ पाठ: मा. २ । प. १४७ B॥ ३ काऊण (कम्हिंपि)-मु.॥
७७१ [प्र. आ. २२५
SHRS
MONIAN
ROMANNA