SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ 2069NE animate प्रवचनसारोद्धारे २१८ द्वारे साबाधा कर्मस्थितिः गाथा १२८०. १२८२ द्वितीयः खण्ड: ॥४४४॥ प्रकृतिशतम् । उदये सत्येवोदीरणा भवतीत्यत उदीरणायामपि द्वाविंशं शतम् । सत्तार्या तु चिन्त्यमानायां बन्धनपश्चकं संघातनपश्चकं वर्णादिषोडशकं च पूर्वापनीतं परिगृह्यते । 'ततः सर्वसङ्ख्यया प्रकृतीनामष्टचत्वारिंशं शतं भवति । उक्तं च कर्मस्तवे * "अडयालं पयडिसयं खविजिणं निव्वुयं वंदे" [ ] यदा पुनर्गर्गर्षिशिवशर्मप्रभृत्याचार्याणा मतेनाष्टपश्चाशदधिकं प्रकृतिशतं सत्तायामधिक्रियते तदा बन्धनानि पश्चदश विवक्ष्यन्ते । ततोऽष्टचत्वारिंशदधिकस्य प्रकृतिशतस्य पूर्वोक्तस्योपरि बन्धनगता दश प्रकृतयोऽधिकाः प्राप्यन्ते । इति भवत्यष्टपञ्चाशदधिकं प्रकृतिशतमिति ॥७९॥२१७. इदानीं 'कम्माहिई सावाह' ति अष्टादशोत्तरद्विशततमं द्वारमाह--- मोहे कोडाकोडीउ सत्तरी चीस नामगोयाणं । तोसियराण चउण्हं तेत्तीसऽयराइ आउस्स ॥ ८० ॥ एसा उक्कोसठिई इयरा वेयणिय पारस मुहुत्ता । अष्ट नामगोत्तेसु सेसएसु मुहत्तंतो ॥८१ ॥ जस्स जइ 'कोसिकोडीउ तस्स तेत्तियसयाई वरिसाणं । होइ अचाहाकालो आउम्मि पुणो भवतिभागो ।। ८२ ।। १ अत:-सि,वि. मष्टचत्वारिंशं प्रकृतीना शतं भपपिस्ता निवृतं जिनं वन्दे ।। २ यान्तरमतेना. सि.वि.३ तुला-पश्वसहमहाद्वार ५ गा. ३१ ॥४ कोड.मु.।। प्र. आ. ४४४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy