________________
वचनपरोद्धारे
तीयः
| २१७द्वा बन्धादिस्वरूपम् गाथा १२७६१२७९
भवन्तिः आवलिकामाप्रविष्टेषु नेपु तेपामप्युदीरणाया अभावात द्वे एव नाम गोत्रलक्षणे कमणी 'उदीरयतीति । सयोगिकेवली पुनर्नाम-गोत्रे उदीरयति, न शेषाणि; घातिकर्मचतुष्टयस्य निर्मूलत एव क्षीणत्वान् ; वेदनीया-ऽऽयुषोस्तु पूर्वोक्तकारणानोदीरणति अयोगिकेवली त्वनुदीरकः, योगसव्यपेक्षत्यान उदीरणायास्तस्य च योगाभावादिति ॥७७॥७८।।
अथ बन्धादिषु सर्वसङ्ख्यसङ्ख्यया यावत्य उत्तरप्रकृतयो भवन्ति तावतीर्दर्शयितुमाह--'बन्धे' इत्यादि, बन्धे गधानिन्तायां निभात्युत्तरं पकतीनां शतं भवतीति । उदये च द्वाविंशत्युत्तरं शतं भवतीतिः उदीरणायामध्येवम् , द्वाविंशत्युत्तरमेव शतमित्यर्थः । सत्तायां पुनरष्टचत्वारिंशदधिर्क शतं भवति । इयमत्र भावना-धन्धे उदये च चिन्त्यमाने बन्धननामानि संघातननामानि च स्वस्वशरीरान्तर्गतान्येव विवक्ष्यन्ते । तथा ये वर्ण गन्ध-रस-स्पर्शानामुत्तरभेदा यथाक्रम पञ्च-द्वि-पश्चा-ऽष्ट सङ्ख्याः , तेऽपि बन्धे उदये च न विवक्षपन्ते । किंतु वर्णादय एव चत्वारः, तथा बन्धे चिन्त्यमाने सम्यक्त्व-सम्यग्मिथ्यात्वे न गृयेते, मिथ्यात्वपुद्गलानामेव तथापरिणतेः । तथा च सति बन्धचिन्तायां बन्धनपञ्चकं संघातनपञ्चकं वर्णादिपोडशकं च नाम्नस्त्रिनवतेरपनीयते शेषाः सप्तषष्टिः परिगृह्यन्ते । मोहनीयप्रकृतयश्च सम्यक्त्व-सम्यग्मिध्यात्वहीनाः शेषाः षडूविंशतिः । ततः सर्वप्रकृतिसङ्ख्यामीलने बन्धे विंशत्युत्तरं प्रकृतिशतं भवति ।
- उदये च चिन्त्यमाने सम्यक्त्व-मिश्रे अप्युदयमायात इति ते अपि परिगृह्यते । तत उदये द्वाविंशं १ उदीस्यतीति सयोगिकेवली पुनर्नामत्रोत्रे-जे. सि. नास्ति ।। २.०ते-सि. वि. नास्ति ।। ३ परि० सि. वि. नास्ति ।
meromema
प्र. आ.
॥४४३॥