________________
Awar Sampat
e
nesamananews
............. |
प्रवचनसारोद्धारे मटीके
।
गाथा
द्वितीय. खण्ड:
मोहनीयस्योपशान्तत्वेनोदयाभावात् ; सत्तायां त्वष्टौ; मोहनीयस्य विद्यमानत्वात् । क्षीणमोहे सत्ताया
|२१७ द्वारे मुदये च सप्तः मोहनीयस्य क्षीणत्वेनोदय सत्तयोरभावात् । सयोग्ययोगिकेवलिनोस्तु चत्वार्यघातिमकर्माणि
उदिरणाउदये सत्तायां च प्राप्यन्ते न शेषाणि तेषां क्षीणत्वात् ।
स्वरूपम् तथा मिथ्यादृष्टेगरभ्य यावत्प्रमत्तसंपरानुजस्थान तापज्जोहो निस्तरमष्टानामपि कर्मणामुदीरकः । केवलमनुभूयमानभवायुष्कावलिकावशेषे सत्यायुष आवलिकाप्रविष्टत्वनोदीग्णाया अभावार सप्लानामुदीरकः । सम्यग्मिथ्यादृष्टिगुणस्थान के तु वर्तमानः सर्वदेवाष्टानामुदीरकः; आयुष 'आवलिकावशेषत्वे मिश्रगुणस्थान कम्यागं भवान् । नथाहि-अन्तमुहर्तावशेष एवायुषि मिश्रगुणस्थानकात्प्रतिपन्य सम्यक्त्रं मिथ्यान्वं वा जीयो गच्छतीति । अप्रमत्ता-ऽपूर्वकरणा-निवृत्तिचादरा वेदनीया-ऽऽयुर्वण शेपाणां पण्णां कर्मणा
प्र. आ. मुदीरकाः, न तु वेदनीया-ऽऽयुषोः अतिविशुद्धतया तदुदीरणायोग्याध्यवसायस्थानाभावात् । सूक्ष्मपर -
३६८ यस्तु षण्णां पश्चाना वा उदीरका तत्र यावन्मोहनीयमावलिकावशेषं न भवति तावत्पूर्वोक्तानामेव एण्णामुदीरका *आवलि ज्ञानशेषे च मोहनीये तस्याप्युदीरणाया अभावात्पश्चानामुदीरकः । उपशान्तमोहोऽपि वेदनीया-ऽऽयुमोहनीयवर्जानां पश्चानामुदीरकः । तत्र वेदनीया-ऽऽयुषोः कारणं प्रागेत्रोक्तम् ; मोहनीयं तूदयाभावानोदीयते 'वेद्यमानमेवोदीयत' [ इति वचनात् । क्षीणमोहोऽप्यनन्तरोक्तानां पश्चाना कर्मणामुटीरका तानि च तावदुदीरयति यावद् मान-दर्शनावरणाऽन्तरायाणि आवलिकाप्रविष्टानि न
NIONARISHARANASTRINA