________________
सारोद्वारे सटीके
द्वितीयः
प्रकृतयः
॥४३७|
देवदत्तेनान्योऽन्यानुवेधेन क्रोडीकृते देवदत्त इव सकलशरीरेण सहान्योऽन्यानुगमपुरस्सरमन्येऽपि जीवाः प्रादुष्पन्ति, तथाऽदर्शनाद । अपि च-सत्यप्यवकाशे येनैव तच्छरीरं निष्पाद्यान्योऽन्यानुगमेन क्रोडीकृतं । २१६ द्वारे स एव तत्र प्रधान इति । तस्यैव पर्याप्ताऽपर्याप्तव्यवस्था प्राणा-ऽपानादियोग्यपुद्गलोपादानं 'च भवेत । नामन शेषाणामिति । तदेतदसम्यक, सम्यग्जिनवचनपरिज्ञानाभावात् । ते ह्यनन्ता अपि जीवास्तथाविध- | कर्मण कर्मोदयसामर्थ्यतः समकमेवोल्पविदेशमधितिष्ठन्ति, समकमेव व सच्छरीराश्रिताः पर्याप्तीनिर्वतयितुमार
| उत्तर. भन्ते 'समकमेव च पर्याप्ता भवन्ति । समकालमेव च प्राणा-ऽपानादियोग्यान पुद्गलानाददते । यच्चकस्य पुद्गलाभ्यवहरणं तदन्येषामनन्तानामपि साधारणम् , यच्चानन्तानां तद्विवक्षितस्यापि जीवस्य । गाथा ततो न कदाचिदनुपपत्तिरिति । उक्तं च प्रज्ञापनायाम्
१२५१A "समयं वक्ताणं समयं तेमि सरीरनिष्फत्ती । समयं आणग्गहणं समयं उत्सासनिस्सासा ॥१॥ १२७५ एगस्स उजं गहणं चहण साहारणाण तं चेव । जं बहुयाणं गहणं समासो तंपि एगस्स ॥२॥ साहारणमाहारो साहारणमाणुपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एवं ॥३॥"
[पद १ । सू. ५४(१०) गा. ९१-१०१इति ।।३६६ १वा-सि.पि. ॥ २ समकमेव च पर्याप्ता भवन्ति-सि.वि. नास्ति । A समकं व्युत्क्रान्तानां समकं तेषां शरीरनिष्पत्तिः। समकमानापानग्रहण समकमुच्छ्वासनिःश्वासौ ॥शा
४३७॥ एकस्य तु यग्रहणं बहना साधारणानां संदेव । यद् बहूनां ग्रहणं समासतस्तदपि एकस्य ॥२॥ साधारण माहार- साधारणमानापानग्रहणं च । साधारणजीवानां साधारणलक्षणमेतत् ॥३॥