________________
प्रवचन
नाम
सारोद्धारे सटीके
द्वितीयः खण्ड:
कर्मण उत्तर. प्रकृतयः गाथा १२५१ १२७५
॥४३८॥
उगा दुरया घरीरावयवानां शिरोऽस्थि-दन्तानां स्थिरता भवति तत् स्थिरनाम । तथा यदुदयवशान्जिलादीनां शरीरावयवानामस्थिरता भवति तदस्थिरनाम | तथा यदुदयानाभेरुपरितनाः शिर: प्रभृतयोऽवयवाः शुमा भवन्ति तच्छुभनाम । शिरः प्रभृतिभिर्हि स्पृष्टः परो हृष्यतीति तेषां शुभत्वम् । तथा यस्योदयात्रामेरधस्तनाः पादादयोऽवयवा अशुभा भवन्ति तदशुभनाम । तैः स्पृष्टः परो रुष्यनीति तेषामशुभत्वम् , कामिन्याः पादेनापिः स्पृष्टस्तुष्यति ततो व्यभिचार इति चेत् , न, तत्तोषस्य मोहनीयनिबन्धनत्वात् , वस्तुस्थितिश्चेह चिन्त्यते, ततो न दोषः । तथा यदुदयादनुषकार्यपि सर्वस्य मन:प्रह्लादकारी भवति तत्सुभगनाम । तथा यदुदयादुपकारकृदपि जनद्वेष्यो भवति तद् दुर्भगनाम । तथा यदुदयान्मधुग्गम्मीरोदारस्वरो भवति तन्सुस्वरनाम । तथा यदुदयात्खरभिन्नदीनहीनस्वरो भवति तद् दुःस्वरनाम । तथा यदुदयेन यत्किञ्चिदपि त्रुवाणः सर्वम्योपादेयवचनो भवति तदादेयनाम । तथा यदुदयाद् युक्तमपि अवाणः परिहार्यवचनः भवति तदनादेयनाम ।
तथा तपः-शौर्य-त्यागादिना समुपार्जितेन यशसा कीर्तनं-संशब्दनं श्लाघनं यशःकीर्तिः, अथवा यश:सामान्यन ख्यातिः, कीर्तिः-गुणोत्कीर्तनरूपा प्रशंसा; यद्वा सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यशः, एकदिग्गामिनी दानपुण्यकृता वा कीर्तिः, यशश्च कीर्तिश्च यशाकीर्ती, ते यदुदयाद्भवतस्ततो यश कीर्तिनाम । ननु च कथमेते यशाकीर्ती तमामोदयनिबन्धने ?, तद्भावेऽपि चित्तयोरभावात् । तदुक्तम्*"तरसेव केर जसकितिकित्तया अजसकित्ता अन्ने । पायाराई जं बैंति आइसए इंदयालत्तं ॥१॥"[ ] १ बा-प्राजोनममन्यः २ . १९२ ॥ ३ परिहार्यबस्नस्तपनादेवनाम-मु.॥ बसकेबिनमकीर्विकी कार बराबीहिंसाजन्य बस्मात प्राकारावीनतिरावानाम् इन्द्रजाल
प्र. आ ३६६
pwwwwwwSA
NTruarayaste
S
AMRATION
HASPASHRSSMS
BaloNRIES