SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे। सटीके द्वितीयः ॥४३३॥ प्रतिघातं च विधत्ते तत्पर घातनाम । 'तथा कूपर-लाङ्गल-गोमूत्रिकाकाररूपेण यथाक्रमं द्वि-त्रि-चतु:समयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गछतो जीवस्यानुश्रेणिनियता गमनपरिपाटी इहाऽऽनुपूर्वी । २१६वा तत्र नरकगत्या सहचरिताऽऽनुपूर्वी नरकगत्यानुरी, तत्सम व वेशलानन्या इमारित्वम् , एवं तिर्य नामग्मनुष्यदेवानुपूर्योऽपि वाच्याः । कर्मण तथा यदुदयादुन्छ्वास-निःश्वासलब्धिरात्मनो भवति तदुच्छ्वासनाम । सर्वलब्धीनां क्षायोपशमिक- | उत्तरस्वादौदयिकी लब्धिर्न संभवतीति चेत् , नेनदस्ति । वैकियाऽऽहारकादिलब्धीनाम् औदयिकीनामपि प्रकृतयः संभवाद, वीर्यान्तरायक्षयोपशमोऽपि च तत्र निमित्तीभवतीति सत्यप्योदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि गाथा न विरुध्यते । ननु यदि उच्छ्वासनामकमोद यादुच्छ्यास-निःश्वासौ तदा उच्छवासपर्याप्तिनाम्नः घोष-१२५१योगः ?, उच्यते, उच्छ्वासनाम्न उच्छ्छाम-निःश्वासग्रहणमोक्षविषया लब्धिरुपजायते । सा च लम्धिनों- १२७५ च्छ्वासपर्याप्तिमन्तरेण स्वफल साधयति । न खल्विपुक्षेपणशक्तिमानपि धनुग्रहणशक्तिमन्तरेणेषु क्षेप्तु [प्र.आ. मलम् । तत उच्छवासलब्धिनिर्वर्तनार्थ मुच्छ्वासपर्याप्तिनाम्न उपयोगः । एवमन्यत्रापि भिन्नविषयता यथायोग सूक्ष्मधिया भावनीया । तथा यदुदयाज्जन्तुशरीराणि स्वरूपेणानुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम । तद्विपाकश्च भानुमण्डलादिंगतेषु पृथिवीकायेष्वेच; न वह्नौ, प्रवचने प्रतिषेधात् । तत्रोष्णत्वमुष्णस्पर्शनामोदयात् , उत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्वमिति । ॥४३३|| तुला-पसमटीका २६, प. ११५ BI ..... ........ .....
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy