________________
प्रवचनसारोद्धारे। सटीके द्वितीयः
॥४३३॥
प्रतिघातं च विधत्ते तत्पर घातनाम । 'तथा कूपर-लाङ्गल-गोमूत्रिकाकाररूपेण यथाक्रमं द्वि-त्रि-चतु:समयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गछतो जीवस्यानुश्रेणिनियता गमनपरिपाटी इहाऽऽनुपूर्वी ।
२१६वा तत्र नरकगत्या सहचरिताऽऽनुपूर्वी नरकगत्यानुरी, तत्सम व वेशलानन्या इमारित्वम् , एवं तिर्य
नामग्मनुष्यदेवानुपूर्योऽपि वाच्याः ।
कर्मण तथा यदुदयादुन्छ्वास-निःश्वासलब्धिरात्मनो भवति तदुच्छ्वासनाम । सर्वलब्धीनां क्षायोपशमिक- | उत्तरस्वादौदयिकी लब्धिर्न संभवतीति चेत् , नेनदस्ति । वैकियाऽऽहारकादिलब्धीनाम् औदयिकीनामपि प्रकृतयः संभवाद, वीर्यान्तरायक्षयोपशमोऽपि च तत्र निमित्तीभवतीति सत्यप्योदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि गाथा न विरुध्यते । ननु यदि उच्छ्वासनामकमोद यादुच्छ्यास-निःश्वासौ तदा उच्छवासपर्याप्तिनाम्नः घोष-१२५१योगः ?, उच्यते, उच्छ्वासनाम्न उच्छ्छाम-निःश्वासग्रहणमोक्षविषया लब्धिरुपजायते । सा च लम्धिनों- १२७५ च्छ्वासपर्याप्तिमन्तरेण स्वफल साधयति । न खल्विपुक्षेपणशक्तिमानपि धनुग्रहणशक्तिमन्तरेणेषु क्षेप्तु
[प्र.आ. मलम् । तत उच्छवासलब्धिनिर्वर्तनार्थ मुच्छ्वासपर्याप्तिनाम्न उपयोगः । एवमन्यत्रापि भिन्नविषयता यथायोग सूक्ष्मधिया भावनीया ।
तथा यदुदयाज्जन्तुशरीराणि स्वरूपेणानुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम । तद्विपाकश्च भानुमण्डलादिंगतेषु पृथिवीकायेष्वेच; न वह्नौ, प्रवचने प्रतिषेधात् । तत्रोष्णत्वमुष्णस्पर्शनामोदयात् , उत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्वमिति ।
॥४३३|| तुला-पसमटीका २६, प. ११५ BI
.....
........
.....