________________
कज्जलादाविव, नीलः प्रियङ्गुपर्णादाविक, लोहितो हिगुलकादाविव, हारिद्रो हरिद्रादाविव, 'शुक्लः
प्रवचन
२१६ द्वान
सारोडा
खटिकादाविच ।
उत्तर
सटीके
द्वितीयः
प्रकृतयः गाथा १२५११२७५
खण्ड:
॥४३२॥
तथा गन्ध्यते आघायत इति गन्धः, स द्विधा-सुरभिः श्रीखण्डादाविष, दुरभिर्लसुनादाविव ।।
तथा रस्यते-आस्वाद्यत इति रसः तिक्तादिः पश्चधा । तत्र तिक्तः कोशातक्यादाविव, कटुः शुण्ठयादाविव; शास्त्रे हि यत्परिणाममङ्गीकृत्यातिदारुणं तत्कदुकमुच्यते । यच्च परिणामेऽतिशीतलं तनिम्बादिक लोके कटुकमपि शास्त्रे तिक्तमिति व्यपदिश्यते । कपायोऽपचकपित्थादाविव, अम्ल आम्लवेतसादाविव, मधुरः शर्करादाविय ।
तथा स्पृश्यत इति स्पर्श:-कर्कशादिरष्टधा । तत्र कर्कशः पाषाणादाविव, मृदुहंसरूतादाविव, लघुरर्फतूलादाविव, गुरुर्वजादाविव, शीतो मृणालादावित्र, उष्णो वह्नयादाविव, स्निग्धो घृतादाविव, रूक्षो भस्मादाविच । एवमेते वर्णादयो यदुदयवशाजन्तुशरीरेषु भवन्ति तान्यपि कर्माण्येतनामकानि वाच्यानीति । ___तथा सर्वप्राणिना शरीराणि यदुदयवशादात्मीयात्मीयापेक्षया नैकान्तेन लघूनि, नापि गुरूणि, किन्तु अगुरुलघुपरिणामपरिणतानि भवन्ति तदगुरुलघुनाम । एकान्तगुरुत्वे हि वोढुमशक्यानि स्युः, एकान्तलघुत्वे तु वायुना विक्षिप्यमाणानि धारयितु' न पारयेरनिति । तथा स्वशरीरावयवैरेव प्रतिजिह्वागलवृन्द-लम्बक-चौरदन्तादिभिः शरीरान्तर्वर्धमानैर्य दुदयादुपहन्यते-पीड्यते जन्तुस्तदुपधातनाम । तथा यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा नृपसभामपि गतः सम्यानामपि क्षोभमापादयति प्रतिपक्ष१ शीतः शहादाविष-सं.॥२ यदुदयादात्मीयापेक्षया-सि. वि.॥
meenemme
॥४३२॥
189.8STANDINGIBE