________________
२१६द्वारे
प्रवचनसारोद्वारे सटीके
उत्तरप्रकृतयः गाथा
द्वितीयः
यदि च पुद्गलसंहतिमात्रनिमित्तं संघातनाम न स्यात्तदा बन्धोऽपि न भवेत् । 'नासंहतस्य बंधनम् [ ] इति न्यायात् ।
तथा संहन्यमानशरीरपुद्गलाना लोहपट्टादिवत् उपकारि संहननम्-अस्थिरचनाविशेषः, तत्पुनरौदारिकशरीर एव नान्येषु । अस्थ्यादिरहितत्वात्तेषाम् , तश्च पोढा-बजऋषभनाराचादि । तत्र वज्रकीलिका, ऋषभः-परिवेष्टनपट्टः, नाराचा-उभयतो मर्कटबन्धः, ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धन पद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयमेदि कीलिकाकारं वज्रनामकमस्थि भवति यत्र तद्वज ऋषभनाराचं प्रथमम् । वजर्ज ऋषभनाराचं द्वितीयम् । ऋषभव वजनाराचमित्यन्ये । वजचमन नामानंदतीयप , एकतो मर्कटबन्धं द्वितीयपावें कीलिकाविद्धमर्धनाराचं चतुर्थम् , ऋषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसंचितं कीलिकाख्यं पश्चमम् ; यत्र पुनः परस्परं पर्यन्तमात्रसंस्पर्शलक्षणां सेवाम् अतानि-आगतान्यस्थीनि भवन्ति नित्यमेव च स्नेहाभ्यङ्गादिरूपां परिशीलनामाकाशति तत्सेवात षष्ठं मंहननमिति ।
तथा संस्थानम्-अवयवरचनामिका शरीराकृतिः, तदपि पोढा-समचतुरस्रादि, तत्र समाः-शरीरलक्षण. शास्त्रोक्तप्रमाणलक्षणाविसंवा(ग्रन्थाग्रं१५०००)दिन्यश्रतस्रोऽसया-चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तत्समचतुरस्त्रम्: समासान्तोऽतप्रत्ययः । न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलम् ; यथा न्यग्रोध उपरि संपूर्णावयवोऽधस्तु हीनस्तथेदमपि नामेपरि विस्तारबहुलं संपूर्णलक्षणादिमाग , अधस्तु न तथेति ।
तुलना- पळसन्मइटीका ।। ६, प. ११४ A ॥ २ पो. प्रती १४००० । सि. वि. प्रत्योः १३००० ।।
प्र. आ.
३६३