SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ २१६द्वारे प्रकृतयः गाथा खण्ड: १२५१. १२७५ चेति द्वन्द्वे एकपदशेषे अङ्गोपाङ्गानि, तानि च यस्य कर्मण उदयाद् येषु त्रिषु शरीरेषु भवन्ति तत प्रवचन- त्रिविधम् अङ्गोपाङ्गनाम । तत्र यदुदयादौदारिकशरीरत्वेन परिणताना पुद्लानामङ्गोपाङ्गविभागेन परिणसारोद्धारे तिर्भवति तदौदारिकशरीराङ्गोपाङनाम ! एवं बैंक्रिया.ऽऽहारकाडोपाङ्गनाम्नोरपि वाच्यम् । तैजस-कार्मणसटीके योस्तु जीवप्रदेशसंस्थानानुगेधित्वानाम् पङ्गोपाङ्गमंभव इति । द्वितीयः तथा बध्यतेऽनेनेति बन्धनम्-श्रीदारिका दिपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परसंश्लेषकारि तच्च शरीरपञ्चकभेदात् पश्चधा । तत्र पूर्वग्रहीते रौंदारिकपुद्गलैः सह 'गृह्यमाणानौदारिकपुद्गलानुदितेन येन कर्मणा बध्नात्यात्मा परस्परसंसक्तान करोति नदौदारिकबन्धननाम | दारु-पाषाणादीनां *जतु-रालाप्रभृतिश्लेषद्रव्यवत् । एवं वैक्रियादिवन्धनचतुष्केऽपि वाच्यम् , अथवा औदारिकौदारिक बन्ध. नभेदादि पञ्चदशधा । तच्च प्रागेव व्याख्यातम् । यदि विदं शरीरपुद्गलानामन्योऽन्यसंश्लेषकारि बन्धननाम न स्यात् तत्तेषां शरीरपरिगन्या संहितानामप्यसंबद्धत्वात्पवनापहृत कुण्डमंस्थितसंहतास्तिमितसक्तूनामिव एकत्र स्थैर्य न स्यादिति । तथा संघात्यन्ते-पिण्डीक्रियन्ते औदारिकादिपुद्गला येन तत्संघातनम् . तदपि शरीरपश्चमेदस्वात्पञ्चधा। तत्र यस्य कर्मण उदयादोदारिकशरीरत्वपरिणतान पुद्गलानात्मा संघातयति-पिण्डयत्यन्योऽन्यसंनिधानेन व्यवस्थापयति तदादारिकर्मधातनाम । इत्येवं वैक्रियादिशरीरचतुष्टयेऽपि वाच्यम् । १ गृह्यमाणेनी सि.बि.।। २ जतुरालप्रभृतयः श्लेष सि. वि. ॥ ३ बन्धननामभेदादि-मु.॥ ४०कुपस्थित-संइसा.मु.1 ०कुण्डस्थिता संहता. वि. प्राचीनकर्मग्रन्थ वृत्तौ च ।। ५ च शरीर० मु.॥ प्र. आ. ३६३ ॥४२॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy